Dictionaries | References

वाहय

   
Script: Devanagari

वाहय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  जलधारायां वहनप्रेरणानुकूलः व्यापारः।   Ex. हिन्दुजनाः मृतस्य अस्थीनि नद्यां वाहयन्ति।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  द्रवपदार्थस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।   Ex. बालकः दीर्घिकायां सङ्गृहीतं जलम् अवाहयत्।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP