जलधारायां वहनप्रेरणानुकूलः व्यापारः।
Ex. हिन्दुजनाः मृतस्य अस्थीनि नद्यां वाहयन्ति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
द्रवपदार्थस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।
Ex. बालकः दीर्घिकायां सङ्गृहीतं जलम् अवाहयत्।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)