यक्षः पूजा अस्ति अस्याः।
Ex. सा यक्षिणी ऐहिकहितार्थं यक्षोपासना प्रारभत।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
यक्षाणां राज्ञः कुबेरस्य पत्नी।
Ex. कुबेरस्य वामतः यक्षिणी उपाविशत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
यक्षगणीया स्त्री।
Ex. अधृतिं मा कृथाः पुत्र मम सिद्धा हि यक्षिणी। [श क]
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
यक्षस्य भार्या।
Ex. यक्षी वा राक्षसी वापि उताहोस्वित् सुराङ्गना। सर्वथा कुरु नः स्वस्ति रक्षस्व अस्माननिन्दिते॥ [महाभारत ३।६४।११७]
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)