यद् वस्तु संवार्य तस्मिन् मुद्राङ्कनं कृतम्।
Ex. भवतः नाम्ना कार्यालयात् मुद्रितम् आवेष्टनं प्राप्तम्।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
कृतमुद्र मुद्राङ्कित मुद्राबद्ध
Wordnet:
benসীলমোহর লাগানো
gujસીલબંધ
hinमोहरबंद
kanಮೊಹರು ಮಾಡಿದ
kasمۄہَر بَنٛد
kokम्होरबंद
malമുദ്രപതിച്ച
marसीलबंद
panਮੋਹਰ ਬੰਦ
tamமுத்திரையிடப்பட்ட
urdمہر بند
यस्मिन् काचित् मुद्रा स्यात् तत् ।
Ex. मह्यं मीटरद्वयपरिमितं मुद्रितं वस्त्रम् अपेक्षितम् ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)