Dictionaries | References

पञ्चम बादशाहः

   
Script: Devanagari

पञ्चम बादशाहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शीखधर्मीयाणां पञ्चमः गुरुः अर्जुनदेवस्य कृते प्रयुक्तं सम्बोधनम् ।   Ex. पञ्चम बादशाहः गुरुः अर्जुनदेवः हुतात्मनां शिरोमणिः कथ्यते ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP