Dictionaries | References

ध्यानम्

   
Script: Devanagari

ध्यानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनसः एकस्मिन् एव आलम्बने आधानम्।   Ex. ध्यानेन विना सफलता प्राप्तुं न शक्यते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धारणाविषये एकप्रत्ययसन्ततिः अथवा अद्वितीयवस्तूनि विच्छिद्य विच्छद्य आन्तरेन्द्रियवृत्तिप्रवाहरूपा समाधेः पूर्वावस्था।   Ex. महात्मा ध्याने लीनः।/ प्राणायामैर् द्वादशभिर् यावत्कालो हृतो भवेत्। यस् तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत्। तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः॥
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धारणाविषये अन्यनिस्पृहा विषयान्तरेण अव्यवधीयमाना एकप्रत्ययसन्ततिः।   Ex. रमेशः ध्यानं दत्वा पठति। /ध्येये सक्तं मनो यस्य ध्येयम् एव अनुपश्यति नान्यं पदार्थं जानाति ध्यानम् अतत् प्रकीर्तितम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : चिन्तनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP