यस्य ध्यानम् आकृष्टम्।
Ex. सम्बोधिताः छात्राः आरेखं पश्यन्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यस्य बोधनं कृतम्।
Ex. सम्बोधितः विषयः कठिनः आसीत्।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यस्य सम्बोध्यते।
Ex. सम्बोधितः मनुष्यः कृपया मञ्चे आगच्छतु।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)