Dictionaries | References

तिलः

   
Script: Devanagari

तिलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः तैलयुक्तम् बीजम्   Ex. सः प्रतिदिने स्नानाद् अनन्तरम् तिलस्य तैलेन मर्दनं करोति। / नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् [पञ्च.2.55]
HOLO STUFF OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  त्वचि वर्तमाना रक्तवर्णीयः कृष्णवर्णीयः वा अङ्कः।   Ex. तस्य कपोले तिलः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वनस्पतिविशेषः, यस्य तैलयुक्त धवल बीजानि धान्यत्वेन उपयुज्यन्ते।   Ex. तिलस्य बीजात् तैलम्।
MERO COMPONENT OBJECT:
तिलः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  क्षुपात् प्राप्तानितैलयुक्तनि धवल बीजानि।   Ex. सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
HOLO COMPONENT OBJECT:
तिलः रेवरी
HOLO MEMBER COLLECTION:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP