Dictionaries | References

तत्पुरुषः

   
Script: Devanagari

तत्पुरुषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समासविशेषः यस्मिन् उत्तरपदं प्रधानं वर्तते।   Ex. जलचरः इति शब्दः तत्पुरुषस्य उदाहरणम् अस्ति।
ONTOLOGY:
()कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP