Dictionaries | References

समासः

   
Script: Devanagari

समासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः विधिः यत्र समर्थयोः सुबन्तपदयोः समर्थानां सुबन्तपदानां वा परस्परसंबद्धत्वं दृश्यते तथाऐकपद्यम् ऐकार्थ्यम् ऐकस्वर्यम् इति प्रयोजनत्रयं वर्तन्ते।   Ex. अव्ययीभावः द्वन्द्वः बहुव्रीहिः तत्पुरुषः च समासस्य चत्वारः विशेषाः सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : संक्षेपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP