Dictionaries | References

जोषम् आस्

   
Script: Devanagari

जोषम् आस्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  कस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थानुकूलः व्यापारः।   Ex. सम्यक् सज्जतायाः अभावात् साक्षात्कारे अहं जोषम् आसम्।
HYPERNYMY:
ONTOLOGY:
भौतिक अवस्थासूचक (Physical State)अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP