जीवन् एव मायाबन्धरहितः।
Ex. जीवन्मुक्तः पुरुषः कदापि न शोचति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यः मृत्योः पूर्वम् एव आत्मज्ञानेन सासंसारिकेभ्यः बन्धनेभ्यः मुक्तः भवति ।
Ex. जीवन्मुक्तः मनुष्यः सर्वदा ब्रहमणि लीनः भवति ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)