अनुलेपनात् पूर्वं भित्त्यां अभियोजितः एकः श्वेतः लेपः।
Ex. छायस्य आरोपणात् पूर्वं भित्तिः घर्ष्यते।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপুটী
benপ্রাইমার
gujલાંપી
kasپُٹیٖن
kokपुट्टी
malപുട്ടി
marपुट्टी
mniꯇꯦꯅꯅꯕ꯭ꯃꯍꯤ꯭ꯂꯥꯡꯕ꯭ꯄꯣꯠ
oriପ୍ରଲେପ
panਪੁੱਟੀ