Dictionaries | References

गुरुः

   
Script: Devanagari

गुरुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धर्मग्रन्थानुसारेण येन तत्त्वं साक्षात्कृतम् तादृशः पुरुषः यः आध्यात्मिकं ज्ञानं ददाति तथा च यः साधनां कर्तुं पथदर्शकः अस्ति।   Ex. गुरोः अभिज्ञानं कथं भवेत् इति जनानां मनसि सर्वदा एव प्रश्नः भवति।
 noun  यः कलासु गुणेषु च केनापि वरतरः अस्ति।   Ex. सङ्गणकस्य प्रख्यापनस्य सम्बन्धे सः तव गुरुः एव।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benবাপেরও বাপ
gujબાપનો બાપ
hinबाप का बाप
kasوۄستہٕ , وۄستادَن ہُنٛد وۄستاد
mniꯃꯄꯥꯒꯤ꯭ꯃꯄꯥ
oriବାପାଙ୍କ ବାପା
panਬਾਪ ਦਾ ਬਾਪ
urdباپ کاباپ
 noun  यः कलासु गुणेषु वा केनापि वरतरः अस्ति।   Ex. सङ्गणकस्य प्रख्यापने आशीषः तव गुरुः एव।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः विद्यां कलां वा पाठयति।   Ex. गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
HOLO POSITION AREA:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasووستاد , ماسٹَر , ۄَستہِ
mniꯇꯥꯛꯄꯤꯕ
urdاستاد , معلم , گرد , ماسٹر
 noun  शीखधर्मस्य प्रथमेषु दशेषु आचार्येषु प्रत्येकः ।   Ex. नानकमहोदयः शीखधर्मस्य प्रथमः गुरुः आसीत् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : अध्यापकः, पतिः, अध्यापकः, बृहस्पतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP