वर्णवृत्तविशेषः।
Ex. गजगतेः प्रत्येकस्मिन् चरणे नगणः भगणः लघुः तथा गुरुः च भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdگجپتی , گجپتی لفظی جدول
गजस्य इव मन्दं चलनम् ।
Ex. मल्लिका गजगत्या चलति ।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)