Dictionaries | References

नवग्रहाः

   
Script: Devanagari

नवग्रहाः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यः चन्द्रः मङ्गलः बुधः गुरुः शुक्रः शनिः राहुः तथाकेतुः इति फलितज्योतिषानुसारेण नवग्रहाः।   Ex. यज्ञसमाप्तेः अनन्तरं नवग्रहाणां शान्त्यर्थे पूजनं कृतम्।
MERO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP