Dictionaries | References

गुणाः सर्वत्र पूज्‍यन्ते

   
Script: Devanagari

गुणाः सर्वत्र पूज्‍यन्ते

   गुणी मनुष्‍याची सर्वत्र वाहवा होते, त्‍याला सर्व आदर दाखवितात. (अ) गुणाः सर्वत्र पूज्‍यन्ते पितृवंशो निरर्थकः। वसुदेवं परित्‍यज्‍यं वासुदेवमुपा सते।। (आ) गुणाः सर्वत्र पूज्‍यन्ते दूरेपि असतां सताम्‌। केतकीगन्धमाधातुं स्‍वयं गच्छन्ति षट्‌पदाः।। (६) गुणाः सर्वत्र पूज्‍यन्ते न महत्‍योऽपि संपदः। पूर्णेन्दुः किं तथा वन्द्यो निष्‍कलडको यथा कृशः।।

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP