क्षुपविशेषः यस्य कन्दः तथा च पर्णानि जनाः अदन्ति अस्य गुणाः कफपित्तवान्तिदोषनाशित्वम्।
Ex. तेन कृषीक्षेत्रात् एकः पलाण्डुः अवछिन्नः।
MERO COMPONENT OBJECT:
पलाण्डुः
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
सुकन्दकः मुकन्दकः दुद्रुमः मुखकन्दकः लतार्कः गृञ्जनः मुखगन्धकः मुखदूषणः तीक्ष्णकन्दः महाकन्दः नीचभोज्यः
Wordnet:
asmপিঁয়াজ
bdसामब्राम
benপেঁয়াজ
gujડુંગળી
kanಈರುಳ್ಳಿ
kasگَنٛڈٕ
kokकांदो
malഉള്ളി
panਪਿਆਜ
telఉల్లికాడలు
मूलविशेषः अस्य गुणाः कटुत्व कफपित्तवान्तिदोषनाशित्वादयः।
Ex. पलाण्डुः शीतलत्वगुणयुक्तः।
HOLO COMPONENT OBJECT:
पलाण्डुः
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सुकन्दकः लोहितकन्दः तीक्ष्णकन्दः उष्णः मुखदूषणः शूद्रप्रियः कृमिघ्नः दीपनः मुखगन्धकः बहुपत्रः विश्वगन्धः रोचनः पलाणडूः सुकन्दुकः
Wordnet:
bdसानब्राम गोजा
benপেঁয়াজ
gujડુંગળી
hinप्याज
kanಬೆವರು
kasگَنٛڑٕ
kokकांदो
malഉള്ളി
marकांदा
mniꯇꯤꯜꯍꯧ
nepप्याज
oriପିଆଜ
panਪਿਆਜ
tamவெங்காயம்
telఉల్లిపాయ
urdپیاز