Dictionaries | References

भिण्डः

   
Script: Devanagari

भिण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपविशेषः- यस्य बीजगुप्तिः शाकरूपेण खाद्यते।   Ex. आयुर्वेदे भिण्डस्य उष्णत्वं ग्राहित्वं रूचिकरत्वम् इत्येते गुणाः प्रोक्ताः।
HOLO COMPONENT OBJECT:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP