Dictionaries | References

कलशः

   
Script: Devanagari

कलशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्दिरादिषु शिखरे वर्तमाना घटसदृशा संरचना।   Ex. अस्य मन्दिरस्य कलशः सुवर्णस्य अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हिन्दूधर्मीयाणां प्रतिकविशेषः जलकुम्भः यः पूजावसरेषु माङ्गल्यार्थे प्रतिष्ठीयते।   Ex. विवाहसमये मङ्गलकलशं स्थापयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. कलशस्य वर्णनम् ऋग्वेदे वर्तते
 noun  एकः नागः ।   Ex. कलशस्य वर्णनम् महाभारते वर्तते
 noun  एकः कविः ।   Ex. कलशस्य उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP