Dictionaries | References

उद्योगः

   
Script: Devanagari

उद्योगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनानाम् उपयोगार्थम् उत्पादनसामग्र्या सिद्धवस्तूनां निर्माणस्य कार्यम्।   Ex. भारतदेशे नेहरुमहोदयः उद्योगान् प्रोत्साहयत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् पदम् अथवा कार्यं यस्य कृते वेतनं प्राप्यते।   Ex. इदानींतने काले उद्योगस्य प्राप्तिः अतीव कठिना जाता।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  जीवितार्थे कृतं कर्म।   Ex. तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि वस्तूनः उत्पादने रताः जनाः कार्यशाला वा।   Ex. शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साहनं ददाति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : यत्नः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP