जनानाम् उपयोगार्थम् उत्पादनसामग्र्या सिद्धवस्तूनां निर्माणस्य कार्यम्।
Ex. भारतदेशे नेहरुमहोदयः उद्योगान् प्रोत्साहयत्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯂꯂꯣꯟꯕ꯭ꯑꯃꯗꯤ꯭ꯄꯣꯠ꯭ꯁꯥꯕꯒꯤ꯭ꯊꯕꯛ
तद् पदम् अथवा कार्यं यस्य कृते वेतनं प्राप्यते।
Ex. इदानींतने काले उद्योगस्य प्राप्तिः अतीव कठिना जाता।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
जीवितार्थे कृतं कर्म।
Ex. तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यापि वस्तूनः उत्पादने रताः जनाः कार्यशाला वा।
Ex. शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साहनं ददाति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)