Dictionaries | References

परिवहनम्

   
Script: Devanagari

परिवहनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यात्रिणां वस्तूनि एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुं यत्र विशिष्टानि उपकरणानि विद्यन्ते तादृशी सेवा।   Ex. इदानीन्तने काले परिवहनस्य उद्योगः अपि वर्धमानः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकस्मात् स्थानात् अन्यस्मिन् स्थानं प्रति नयनम्।   Ex. परिवहनस्य कृते वाहकस्य आवश्यकता भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  यात्रिणःवस्तूनिवाएकस्मात्स्थानात्अन्यंस्थानंनेतुंविद्यमानंवाहनम् ।   Ex. अस्माभिःपरिवहनस्यस्वच्छतायैअपिअवधानंदेयम् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वहनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP