Dictionaries | References इ इतस् { itas } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 इतस् A Sanskrit English Dictionary | Sanskrit English | | इ-तस् n. ind. (fr.3.इ with affix तस्, used like the abl. case of the pronoun इदम्), from hence, hence, here, (opposed to अमु-तस् and अमु-त्र), [RV.] ; [AV.] ; [ŚBr.] ; [Śak.] &c. ROOTS:इ तस् from this point from this world, in this world, [ŚBr.] ; [ChUp.] ; [Prab.] &c.इतस् (, , here - there; इतश्चे-तश्च, hence and thence, hither and thither, here and there, to and fro) from this time, now, [RV.] ; [AV.] ; [MBh.] &c. therefore, [R.] Rate this meaning Thank you! 👍 इतस् The Practical Sanskrit-English Dictionary | Sanskrit English | | इतस् [itas] ind. [इतम्-तसिल् इशादेशः [Tv.] ] Hence, from here or hence. From this person, from me; इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् [Ku.2.55.] In this direction towards me, here; इतो निषीदेति विसृष्टभूमिः [Ku.3.2;] प्रयुक्तमप्य- स्त्रमितो वृथा स्यात् [R.2.34;] इतः स्वपिति केशवः &c. [Bh.2.76;] इतो गतमनुरागम् [V.2;] ˚गतवृत्तान्तं न स्मरति Ś.4 news of this place; इत इतो देवः this way, this way, my lord (in dramas). Hence, for this reason, on this ground; इतश्च परमात्मैवेहात्ता भवितुमर्हति [S. B.1.2.1.] From this world. From this time.-इतः -इतः (a) on the one hand-on the other hand; इतस्तपस्विकार्यमितो गुरुजनाज्ञा [Ś.2;] (b) in one place-in another place, here-there; [K.27;] इतश्चेतश्च hither and thither; hence and thence, here and there, to and fro; इतश्चेतश्च धावताम्; now, therefore; इतस्ततः here and there, hither and thither, to and fro; लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः [Ku.1.13.] Rate this meaning Thank you! 👍 इतस् Shabda-Sagara | Sanskrit English | | इतस् ind. Hence, from hence. E. irr. deriv. from इदम् this, ROOTS:इदम् with तसिल aff. Related Words इतस् hitherward इतःइतस् इतश्चेतस् इतस्ततस् hither hence प्रे from way तावत् इ अन्यथा હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP