Dictionaries | References

आवर्तनम्

   
Script: Devanagari

आवर्तनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्त्रादीनां पुनः पुनः पठनस्य क्रिया।   Ex. शिवपूजया सह रुद्रमन्त्राणाम् आवर्तनम् अनिवार्यम् अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रुग्णस्य स्वास्थ्यलाभादनन्तरं तस्याः एव व्याधेः पुनः वृद्धिः।   Ex. पितृव्यः आवर्तनेन ग्रस्तः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रोगस्य पुनरावृत्तिः।   Ex. यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malപെട്ടന്നുണ്ടാകുന്ന രൂക്ഷരോഗം
mniꯑꯅꯥꯕ꯭ꯍꯧꯕ
tamநோயின் தாக்கம்
urdدورہ , اسٹروک
 noun  केषुचन स्थानादिषु परितः भ्रमणम्।   Ex. माता नित्यं शिवमन्दिरस्य परिक्रमां करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः क्रमः व्यवस्था समयो वा यस्मिन् कार्यरता व्यक्तिः तत् कार्यं वारं वारं सम्पादयति ।   Ex. यदा मद्यस्य प्रथमं आवर्तनं समाप्तं तदा सः अगच्छत् ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
 noun  साध्वसाध्वोः तथा च सौभाग्यदुर्भाग्ययुक्तानां दिनानां चक्रम् ।   Ex. जीवनस्य आवर्तने सः सदैव संतुलितः ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malസമയ ചക്രം
 noun  कस्यामपि क्रीडायां क्रीडायाः सः विभागः यस्मिन् अवधिं निश्चित्य क्रीडायाः सङ्ख्यानिश्चितिः भवति तथा च प्रत्येकस्य क्रीडापटोः क्रमः आगच्छति ।   Ex. भूपति नोल्स इत्येतयोः युगलं द्वितीये आवर्तने प्रविष्टम्
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP