मन्त्रादीनां पुनः पुनः पठनस्य क्रिया।
Ex. शिवपूजया सह रुद्रमन्त्राणाम् आवर्तनम् अनिवार्यम् अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
रुग्णस्य स्वास्थ्यलाभादनन्तरं तस्याः एव व्याधेः पुनः वृद्धिः।
Ex. पितृव्यः आवर्तनेन ग्रस्तः।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
रोगस्य पुनरावृत्तिः।
Ex. यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
malപെട്ടന്നുണ്ടാകുന്ന രൂക്ഷരോഗം
mniꯑꯅꯥꯕ꯭ꯍꯧꯕ
केषुचन स्थानादिषु परितः भ्रमणम्।
Ex. माता नित्यं शिवमन्दिरस्य परिक्रमां करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सः क्रमः व्यवस्था समयो वा यस्मिन् कार्यरता व्यक्तिः तत् कार्यं वारं वारं सम्पादयति ।
Ex. यदा मद्यस्य प्रथमं आवर्तनं समाप्तं तदा सः अगच्छत् ।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
साध्वसाध्वोः तथा च सौभाग्यदुर्भाग्ययुक्तानां दिनानां चक्रम् ।
Ex. जीवनस्य आवर्तने सः सदैव संतुलितः ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यामपि क्रीडायां क्रीडायाः सः विभागः यस्मिन् अवधिं निश्चित्य क्रीडायाः सङ्ख्यानिश्चितिः भवति तथा च प्रत्येकस्य क्रीडापटोः क्रमः आगच्छति ।
Ex. भूपति नोल्स इत्येतयोः युगलं द्वितीये आवर्तने प्रविष्टम् ।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)