Dictionaries | References

अवतारः

   
Script: Devanagari

अवतारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भगवताम् अवतरितं स्वरूपम्।   Ex. श्रीरामः विष्णोः चतुर्विंशतौ अवतारेषु एकः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।   Ex. प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अनुवादः, आवर्तनम्, भाषान्तरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP