Dictionaries | References

श्रीरामः

   
Script: Devanagari

श्रीरामः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रघुकुलोत्पन्नस्य राज्ञः दशरथस्य पुत्रः यः भगवतः विष्णोः अवतारः इति मन्यन्ते।   Ex. प्रत्येकः हिन्दुधर्मीयः जनः श्रीरामं पूजयति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  एकः कविः ।   Ex. श्रीरामस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP