Dictionaries | References

परिभ्रमणम्

   { paribhramaṇam }
Script: Devanagari

परिभ्रमणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
परिभ्रमणम् [paribhramaṇam]   1 going about, roaming, wandering.
   revolving, turning round.
   circumference.

परिभ्रमणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विज्ञानशास्त्रे कञ्चित् एकं वस्तु केन्द्रं मत्वा तस्य परितः भ्रमणस्य क्रिया।   Ex. पृथिवी सूर्यस्य तथाचन्द्रमाः पृथिव्याः परिभ्रमणं करोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسٔرکَمگرٛیشَن , طواف
   see : भ्रमणम्, पर्यटनम्, भ्रमणम्, विहारः, पर्यटनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP