Dictionaries | References

आख्यानम्

   { ākhyānam }
Script: Devanagari

आख्यानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आख्यानम् [ākhyānam]   1 speaking, declaration, making known, relation, communication; इत्थंभूताख्याने [P.I.4.9.] राम- संदेश˚ [Rām.]
   allusion to some old tale; आख्यानं पूर्व- वृत्तोक्तिः [S. D.;] (e. g. देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिता [Ve.3.33.] ).
   A tale, story; especially a legendary story, legend; अप्सराः पुरूरवसं चकम इत्याख्यानविद आचक्षते [Māl.2;] [Ms.3.232.]
   A legendary work such as the Mahābhārata; योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् [Mb.3.58.9.]
   A reply; प्रश्नाख्यानयोः [P.VIII.2.] 15, III.3.11.
   A differentiating property (भेदक- धर्म).
   A canto of an epic poem.

आख्यानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कल्पितम् असत्यं वा कथनम्।   Ex. पाठशालायाः आगन्तुं विलम्बे जाते बालकाः आख्यानं कथयन्ति।
ATTRIBUTES:
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasبۄہتانہٕ , کَہانی
   see : कथा, कथा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP