संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथसिन्ध्वनुसारेणदेवप्रतिष्ठाप्रयोगः

धर्मसिंधु - अथसिन्ध्वनुसारेणदेवप्रतिष्ठाप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यजमानोद्वादशादिहस्तंमण्डपंकृत्वा

आग्नेयेपूर्वतोवाहस्तमात्रंकुण्डंस्थण्डिलंवाकृत्वामध्येवेदींतदुपरिसर्वतोभद्रंग्रहचिकीर्षायांपूर्वतः

ईशान्यांवाग्रहवेदीप्रासादसंस्कारेमण्डपसंस्कारे वाचिकीर्षितेनैऋतेवास्तुपीठंकृत्वा

अस्यांमूर्तौलिङ्गेवादेवतासान्निध्यार्थदीर्घार्युलक्ष्मीसर्वकामसमृद्ध्यक्षय्यसुखकामोऽमुकदेवमूर्तिप्रतिष्ठांकरिष्ये

इतिसंकल्प्य स्वस्तिवाचनादिश्राद्धान्ते आचार्यवृत्वाष्टौचतुरोवाऋत्विजोवृत्वापूजयेत्

आचार्योयदत्रेतिसर्षपानविकीर्यापोहिष्ठेतिकुशोदकैर्भूमिप्रोक्ष्य

देवाआयान्तुयातुधानाअपयान्तुविष्णोदेवयजनंरक्षस्वेतिभूमोप्रादेशंकृत्वामंडपप्रतिष्ठांकृत्वानकृत्वामूर्तिः

पञ्चगव्यहिरण्ययवदूर्वाश्चत्थपलाशपर्णान्युदकुम्भेप्रक्षिप्यताभिरद्भिरापोहिष्ठेतितिसृभिः

हिरण्यवर्णाःशुचयःपावकायासुजातःकश्यपोयास्विन्द्रः ।

अग्नियागर्भदधिरेविरूपास्तानआपःशस्योनाभवन्तु १ यासा राजावरुणोयातिमध्येसत्यानृतेअवपश्यंजनानाम् ।

मधुश्चुतःशुचयोयाःपावकास्ता० २ यासांदेवादिविकृण्वन्तिभक्षंयाअन्तरिक्षेबहुधाभवन्ति ।

याःपृथिवीपयसोन्दन्तिशुक्रास्तान० ३ शिवेनमाचक्षुषापश्यतापःशिवयातनुवोपस्पृशतत्वचंमे ।

सर्वाअग्नीरप्सुषदोहुवेवोमयिवंर्चोबलमोजोनिधत्त ४ पवमानःसुवर्जनः पवित्रेणविचर्षणिः

यःपोतासपुनातुमा पुनन्तुमादेवजनाः पुनन्तुमनवोधिया पुनन्तुविश्व आयवः जातवेदःपवित्रवत

पवित्रेणपुनाहिमा शुक्रेनदेवदीद्यत् अग्नेक्रत्वाक्रतूरनु १ यत्तेपवित्रमर्चिषि अग्नेविततमंतरा

ब्रह्मतेनपुनीमहे उभाभ्यांदेवसवितः पवित्रेणसवेनच इदंब्रह्मपुनीमहे वैश्वदेवीपुनतीदेव्यागात्

यस्यैबह्वीस्तनुवोवीतपृष्ठाः तयामदंतःसधमाद्येषु वय स्यामपतयोरयीणाम् २ वैश्वानरोरश्मिभिर्मापुनातु

वातःप्राणेनेषिरोमयोभूः द्यावापृथिवीपयसापयोभिः ऋतावरीयज्ञियेमापुनिताम् बृहद्भिःसवितस्तृभिः

वर्षिष्ठैर्देवमन्मभिः अग्नेदक्षैःपुनाहिमा येनदेवाअपुनत येनापोदिव्यंकशः तेनदिव्येनब्रह्मणा ३

इदंब्रह्मपुनीमहे यःपावमानीरध्येति ऋषिभिःसंभृत रसम् सर्वसपूतमश्नाति स्वदितंमातरिश्वना

पावमानीर्योअध्येति ऋषिभिः सभृत रसम् तस्मैसरस्वतीदुहे क्षीरसर्पिर्मधूदकम् पावमानीःस्वस्त्ययनीः ४

सुदुघाहिपयस्वतीः ऋषिभिःसंभृतोरसः ब्राह्मणेष्वमृतहितं पावमानीदर्शितंनुः इमंलोकमथोअमुम् कामान्समर्धयंतुनः

देवीर्देवैःसमाभृताः पावमानीःस्वस्त्ययनीः सुदुघाहिघृतश्चुतः ऋषिभिःसंभृतोरसः ५

ब्राह्मणेष्वमृत हितम् येनदेवाःपवित्रेण आत्मानंपुनते सदा तेनसहस्त्रधारेण पावमान्यः

पुनंतुमा प्राजापत्यंपवित्रम् शतोद्यामहिरण्मयम् तेनब्रह्माविदोवयम् पूतंब्रह्मपुनीमहे

इन्द्रःसुनीतीसहमापुनातु सोमःस्वस्त्यावरुणःसमीच्या यमोराजाप्रमणाभिःपुनातुमा

जातवेदामोर्जयन्त्यापुनातु ६ इत्यनुवाकेनचाभिषिच्यव्याह्रतिभिरिदंविष्णुरितिचफलयवदूर्वाःसमर्प्य

रक्षोहणमितिदेवहस्तकेङ्कणंबध्वावाससाच्छाद्य अवतेहेळोउदुत्तममितिजलेऽधिवासयेत् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP