संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथपुष्पादिविचारः

धर्मसिंधु - अथपुष्पादिविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अपर्युषितनिश्छिद्रौःप्रोक्षितैर्जन्तुवर्जितैः ।

आत्मारामोद्भवैर्मुख्यैर्भक्त्यासंपूजयेत्सुरान्‍ १ त्यजेत्कीटावपन्नानिशीर्णपर्युषितानिच ।

स्वयंपतितपुष्पाणिमलाद्युपहतानिच २ मुकुलैर्नार्चयेद्देवमपक्केः कृमियुकफलैःपुष्पाभावेपत्रपूजापत्रालाभेफलैरपि ३

निवेदयेत्फलालाभे तृणगुल्मौषधीरपि । समित्पुष्पकुशादीनिब्राह्मणःस्वयमाहरेत ४

शूद्रानीतैः क्रयक्रीतैः कर्मकुर्वनपतत्यतः । लक्षपुष्पार्चनंक्रयक्रीतैरपि केचित्तु धर्मार्जितधनक्रीतैर्यःकुर्यात्केशवार्चनम् ।

नपर्युषितदोषोस्तिमालाकारगृहेषुच १ इत्याद्युक्तेर्मालाकारानीतै क्रयक्रीतैरपिपुश्पपत्रैः

पूजयन्ति नित्यपूजार्थपरोपवनादेरपिपुष्पादिग्रहेचौर्यदोषोन पूजार्थपुष्पादिनयाचेत

समित्पुष्पकुशादीनिवहन्तंनाभिवादयेत् । तद्धारीचैवनान्यानहिनिर्माल्यंद्भवेत्तयोः १

देवोपरिधृतंवामहस्तेऽधोवस्त्रेचधृतंजलेन्तःक्षालितंचपुष्पंनिर्माल्यम् वर्ज्यपर्युषितंपुष्पं वर्ज्यपर्युषितंजलम् ।

नवर्ज्यतुलसीपत्रंनवर्ज्यतीर्थजंजलम् १ प्रहरंतिष्ठतेजातीकरवीरमहर्निशम् ।

नैवपर्युषितंपद्मतुलसीबिल्वपत्रकम् २ कुन्दंचदमनंचैवागस्त्यंचकलिकातथा ॥

बिल्वादेरपर्युषितत्वदिनसंख्या बिल्वः ३० अपामार्गः ३ जाती १ तुलसी ६ शमी ६

शतावरी ११ केतकी ४ भृङ्गराजः ९ दूर्वा ८ मन्दारः १ पद्मं १ नागकेसरः २ दर्भाः ३०

अगस्त्यः ३ तिलः १ मल्लिका ४ चम्पकः ९ करवीरं ८ एतेषामेतद्दिनोत्तरं पर्युषितत्वम् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP