संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथजीर्णोद्धारः

धर्मसिंधु - अथजीर्णोद्धारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचलिङ्गादौभग्नेदग्धेवाकार्यः अयंचानादिसिद्धप्रतिष्ठितलिङ्गादौभङ्गादिदोषेपिनकार्यः तत्रतुमहाभिषेकःकार्यः ॥

कर्ताऽमुकदेवस्यजीर्णोद्धारंकरिष्येइत्युक्त्वानान्दीश्राद्धान्तंकृत्वाचार्यवृत्वापीठेमण्डलदेवताआवाह्यलिङ्गेॐव्यापकेश्वरह्रदयायनमः

ॐव्यापकेश्वरशिरसेस्वाहेत्यादिषडङ्गंकृत्वादेवतान्तरेमूलमन्त्रेनषडङ्गंकृत्वाऽर्चयेत् अघोरेतिमन्त्रमष्टोत्तरशतंजप्त्वाग्निप्रतिष्ठाप्य

अघोरेणघृताक्तसर्षपैःसहस्त्रंहुत्वेन्द्रादिभ्योनाम्नाबलिंदत्त्वाजीर्णदेवंप्रणवेनसंपूज्यसाज्यतिलैर्मण्डलदेवताहोमंकृत्वाप्रार्थयेत्

जीर्णभग्नमिदंचैवसर्वदोषावहंनृणाम् । अस्योद्धारेकृतेशान्तिःशास्त्रेस्मिन्कथितात्वया १ जीर्णोद्धारविधानंचनृपराष्ट्राहितावहम् ।

तदधस्तिष्ठतांदेवप्रहरामितवाज्ञया २ क्षीराज्यमधुदूर्वासमिद्भिर्देवमन्त्रेणाष्टोत्तरशतंहुत्वातिलैःसहस्त्रंहुत्वापायसेनशतंहुत्वालिङ्गंप्रार्थयेत्

लिङ्गरूपसमागत्ययेनेदंसमधिष्ठितम् । यायास्त्वं संमितंस्थानंसंत्यज्यैवशिवाज्ञया १ अत्रस्थानेचयाविद्यासर्वविद्येश्वरैर्युता ।

शिवेनसहसंतिष्ठेतिमन्त्रितजलेनाभिषिचविसर्जयेत् अस्त्रमन्त्रितेनखनित्रेणखात्वालिङ्गमादायवामदेवमन्त्रेणनद्यादौक्षिपेत्

मूर्तिप्रणवेनक्षिपेत् दारुजं मधुनाभ्यज्याघोरेणदहेत् हेमादिमयंयोग्यंकृत्वातत्रैवस्थापयेत्

ततःशान्त्यर्थमघोरेणघृतक्षीरमध्वक्तैस्तिलैःसहस्त्रंहुत्वाप्रार्थयेत् भगवन्भूतभव्येशलोकनाथजगत्पते ।

जीर्णलिङ्गसमुद्धारःकृतस्तवाज्ञयामया १ अग्निनादारुजंदग्धंक्षिप्तंशैलदिकंजले ।

प्रायश्चित्तायदेवेश अघोरास्त्रेणतर्पितम् २ ज्ञानतोऽज्ञानतोवापियाथोक्तंनकृतंयदि ।

तत्सर्वंपूर्णमेवास्तुत्वत्प्रसादान्महेश्वर ३ अथयजमानःप्रार्थयेत् गोविप्रशिल्पिभूपानामाचार्यस्यचयज्वनः ।

प्रतिमाशिवलिङ्गेप्रासादकलशादिभङ्गे स्वामिनोमरणंभवेत तत्र शान्तिः कुण्डंकृत्वाविधानेनततोहोमंसमाचरेत् ।

चरुंचयमदैवत्यंसाधयित्वा विधानतः १ दधिक्षौद्रघृताक्तानामश्वत्थसमिधांततः ।

जुहुयादष्ठशतंप्राज्ञ इमारुद्रेतिमन्त्रवित् २ माषैर्मुद्गैस्तिलैश्चैवघृतेनमधुनापिच ।

एभिःपञ्चसहस्त्राणिशक्तिबीजेनहोमयेत् ३ शक्तिबीजं र्‍हीबीजंभूमिधेनुमनङ्वाहंस्वर्णधान्यंसदक्षिणम् ।

दत्त्वाथपञ्चगव्येनस्नायाद्देवालयेद्विजः ४ बलिंदद्यद्यमायाथकृसरैःपायसैस्तथा ।

ईशानायबलिंदत्त्वाकृतकृत्योभवेन्नरः ५ अत्रमूलं कमलाकरे ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP