संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथाचार्यः

धर्मसिंधु - अथाचार्यः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाचार्यःकर्तावालिङ्गमर्चावा भूःपुरुषमावाहयामि भुवःपुरुषमा० स्वःपुरुष० भुर्भुवःस्वःपुरुष०

इत्यावाह्य प्रणवेनासनंदत्वा दुर्वाश्यामाकविष्णुक्रान्तापद्ममिश्रपाद्य्म

ॐइमाआपःशिवतमाःपूताःपूततमामेध्यामेध्यतमाअमृताअमृतरसाः

पाद्यास्ताजुषतांप्रतिगृह्यतांप्रतिगृह्णातुभगवानमहाविष्णुर्विष्णवेनम इतिपाद्यम्

भगवानमहादेवोरुद्रायनम इतिलिङ्गे एवंदेवतांतरेषूह्यम् इमाआपःशिव०

आचमनीयास्ताजुषतांप्रतिगृह्य० इमाआ० अर्घ्यास्ताइत्यर्घ्यम् पञ्चामृतस्नानम्

देवंमन्त्रैःसंस्नाप्य इदंविष्णुरितिविष्णौ नमोअस्तुनीलग्रीवायेतिलिङ्गे

कङ्कणंविसृज्यवस्त्रंयज्ञोपवीतंचदत्वा इमेगन्धाःशुभादिव्याःसर्वगन्धैरलंकृताः ।

पूताब्रह्मपवित्रेण पूताः सूर्यस्यरश्मिभिः १ पूताइत्यादिपूर्ववदितिगन्धम् इमेमाल्याःशुभादिव्याः सर्वमाल्यैरलंकृताः ।

पूताइत्यादिइतिमालाः । इमेपुष्पाइतिपुष्पाणि । वनस्पतिरसोद्भुतो० धूपोयंप्रतिगृह्यतां ।

प्रतिगृह्णातुभगवानित्यादिज्योतिःशुक्रं चतेजश्चदेवानांसततंप्रियम् । भास्करःसर्वभूतानांदीपो० तां प्रतिगृह्नातु

भगवानितिदीपंदत्वाविष्णौसंकर्षणादिद्वादशनामभिः

पुष्पाणिसमर्प्यतैरेवतर्पणंकृत्वापायसगुडौदनचित्रौदनानिपवित्रंतेविवतमितिनिवेद्यसंकर्षणादिनामभिर्द्वादश

गृहसिद्धान्नक्रुसराहुतीर्हुत्वा कृसरेणैव शार्ङ्गिणे० श्रियै० सरस्वत्यै० विष्णवे० इतिहुत्वा विष्णोर्नुकं०

तद्स्यप्रियम० प्रतद्विष्णु० परोमात्रया० विचक्रमे० त्रिर्देवःपृथिवीं० इतिमंत्रैः

षट्‌जुहुयात् लिङ्गेतुदीपान्तंकृत्वाभवायदेवाय० शर्वायदेवाय० ईशानायदेवाय० पशुपतयेदेवा० रुद्रायदेवा० उग्रायदेवाय० भीमायदेवाय०

महतेदेवायनमइतिपुष्पाणिदत्वातैरेवतर्पणंकृत्वापवित्रंतेइतिपायसंगुडौदनंचनिवेद्यभवायदेवायस्वाहेत्याद्यष्टभिःकृसरंजुहुयात्

तिलभिश्रौदनः कृसरः भवस्यदेवस्यपत्न्यैस्वाहेत्याद्यष्टभिर्गुडौदनंहुत्वाभवस्यदेवस्यसुतायस्वाहेत्याद्यष्टभिर्हरिद्रौदनंहुत्वा

त्र्यम्बकं० मानोमहान्तं० मानस्तोके० आरात्ते० विकिरिद० सहस्त्राणिसहस्त्र० इतिद्वादशऋचःएतैःकृसरंहुत्वा शिवाय०

शंकराय० सहमानाय० शितिकण्ठाय० कपर्दिने० ताम्राय० अरुणाय० अपगुरमाणाय० हिरण्यबाहवे० सस्पिञ्जराय०

बभ्लुशाय० हिरण्यायेतिद्वादशनामभिर्जुहुयात् स्विष्टकृदादिहोमशेषंसमाप्यपूर्वोक्तसर्वहविर्भिर्विष्णवेलिङ्गायवाबलिंदद्यात्

मन्त्रस्तुत्वामेकामाद्यंपुरुशंपुरातनंनारायणंविश्वसृजंयजामहे ।

त्वमेवयज्ञोविहितोविधेयस्त्वमानात्मनात्मन्प्रतिगृह्णीष्वहव्यम् १ लिङ्गेतुनारायणपदेरुद्रंशिवमिति वदेत्

अश्वत्थपर्णेभुर्भुवःस्वरोमितिहुतशेषंनिधायप्रदक्षिणीकृत्य विश्वभुजे सर्वभुजेआत्मनेपरमात्मनेनम

इतिनत्वाचार्यायद्वादशतिस्त्रएकांवागांदत्वाऋत्विग्भ्योदक्षिणांदत्वाशतंद्वादशवाविप्रान्भोजयेदिति

प्रासादेनूतनेजलाशयोक्तप्रतिष्ठाविधिःकार्यः तत्रगोरुत्तारणपात्रीप्रक्षेपादिनकुर्यात् वारुणहोमस्थाने

वास्तुहोमः इतिस्थिरार्चाचलार्चयोःप्रतिष्ठाप्रयोगः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP