संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
ग्रंथ प्रयोजनः

धर्मसिंधु - ग्रंथ प्रयोजनः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


इत्थंगर्भाधानादुद्वाहान्ताःसमस्तसंस्काराः । सपरिकरनिर्णीता अस्मिस्तार्तीयपूर्वार्धे ॥

ततआह्निकआचारस्ततआधानादिकाःप्रकीर्णार्थाः । शान्तिकपौष्टिकमुख्यानित्यानैमित्तिकाश्चोक्ताः ॥

पूर्वपरिच्छेदकयोःकालः सामान्यतोविशेषाच्च । निर्णीतःसहकृत्यैस्तिथिमासद्येषुविध्युक्तैः ॥

नानापापेप्रायश्चित्तव्यवहारविस्तरश्चापि । उपदानमहादानादिविधिश्चोक्तोमयूरखादौ ॥

श्राद्धविधिःसाङ्गोप्याशौचेनिर्णीतिरन्त्यसंस्कारः । तार्तीयकस्योत्तरखण्डेग्रेसंप्रवक्ष्यन्ते ॥

मूलभूतानिपद्यानिविकृतानिक्वचित्कचित् । निर्विकाराण्यविनवान्यप्युक्तान्यत्रकानचित् ॥

मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसाबुधाः । कृतकार्याःप्राङ्निबन्धैस्तदर्थनायमुद्यमः ७

येपुनर्मन्दमतयोऽलसाअज्ञाश्चनिर्णयम् । धर्मेवेदितुमच्छिन्तिरचितस्तदपेक्षया ८

निबन्धोयं धर्मसिन्धुसारनामासुबोधनः । अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः ९

प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि । संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ॥१०॥

श्रीकाश्युपाध्यायवरोमहात्माबभूवदिवद्दिजसार्वभौमः ।

तस्मादुपाध्यायकुलावंतसोयज्ञेश्वरोनन्तइमावभूताम् ११

यज्ञेश्वरोयज्ञविधानदक्षौदैवज्ञवेदाङ्गसुशास्त्रशिक्षः ।

भक्तोत्तमोऽनन्तगुणैकधामानन्ताह्वयोनन्तकलावतारः १२

एषोत्यजज्जन्मभुवंस्वकीयांताकौङ्कणाख्यांसुविरक्तिशाली ।

श्रीपाण्डुरंगेवसतिंविधायभीमातटेमुक्तिमगात्सुभत्तया १३ तस्यानन्ताभिधानस्योपाध्यायस्यसुतःकृती ।

काशीनाथाभिधोधर्मसिन्धुसार समातनोत् ॥

इति श्रीमत्काश्युपाध्यसूरिसूनयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यावावरचिते

धर्मसिं० तृतीय० परिच्छेदे पूर्वार्धः समाप्तः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP