संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
इष्टफलाःस्वप्नाः

धर्मसिंधु - इष्टफलाःस्वप्नाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविशेषतः इष्टफलाःस्वप्नाः यस्तुपश्यतिवैस्वप्नेराजानंकुञ्जरंहयम् ।

सुवर्णवृषभंगांवाकुटुम्बंतस्यवर्धते १ वृषंवृक्षंवारुह्यतत्रस्थस्यजागरेधनाप्तिः

श्वेतसर्पेणदक्षिणभुजदंशेदशदिनेसहस्त्रधनलाभःजलस्थस्यवृश्चिकोरगग्रासेजयपुत्रधनानि

प्रासादशैलारोहणेसमुद्रतरणेराज्यम् तडागमध्येपद्मपत्रेषुघृतपायसभोजनेराज्यम्

बलाकाकुक्कुटीक्रौञ्चीदर्शनेभार्याप्राप्तिःनिगडैर्बन्धेबहुपाशबन्धेवापुत्रधनादि आसनेशयनेयाने शरीरेवाहनेगृहे ।

ज्वलमानेविबुध्येततस्यश्रीःसर्वतोमुखी १ सूर्यचन्द्रमण्डलदर्शनेरोगिणोरोगनाशोन्यस्यधनम्

सुरारुधिरयोःपानेविप्रस्यविद्याशूद्रादेर्धनम् शुक्लाम्बरगन्धधारिण्यासुभगस्त्रियालिङ्गनेसंपत्तिः

छत्रपादुकोपानइखङ्गलाभेधनम् वृषभयुक्तरथारोहणेधनम् दधिलाभेवेदाप्तिह्दधिपयःपानेघृतलाभेचयशः

घृतभक्षणेक्लेशःअन्त्रर्वेष्टनेराज्यम् मनुषस्यचरनमांसभक्षणेशतंलाभः बाहुभक्षणेसहस्त्रम्

शीर्षनांमभक्षणेराज्यं वा सहस्त्रधनंवा सफेनक्षीरपानेसोमपानम् गोधूमदर्शनेधनलाभः

यवदर्शने यज्ञः गौरसर्षपदर्शनेलाभः नागपत्रंलभेत्स्वप्नेकर्पुरागमनंतथा ।

चन्दनंपाण्डुरंपुष्पंतस्यश्रीःसर्वतोमुखी १ सर्वाणीशुक्लान्यतिशोभनानिकार्पासबस्मौदनतक्रवर्ज्यम् ।

सर्वाणिकृष्णान्यतिनिन्दितानिगोहस्तिदेवद्विजवाजिवर्ज्यम् २ स्वप्नस्तुप्रथमेयामेवत्सरान्तेफलप्रदः ।

द्वितीयेऽष्टमासैः तृतीयेत्रिमासान्ते चतुर्थेयामेमासान्ते अरुणोदयेदशाहान्ते सूर्योदयेसद्यःफलम् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP