संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
चलप्रतिष्ठाप्रयोगः

धर्मसिंधु - चलप्रतिष्ठाप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथातोपिसंक्षिप्तएकाध्वरविधानेनचलप्रतिष्ठाप्रयोगः संकल्पादिनान्दीश्राद्धान्तंप्राग्वत्

एकमाचार्यंवृणुयात् आचार्योमुकदेवप्रतिष्ठाकर्मकरिष्येइत्यादिसर्षपविकिरणान्ते

सर्वतोभद्रमण्डलेप्राग्वन्नामभिर्ब्रह्मादिमण्डलदेवताआवाह्यसंपूज्ययथागृह्यमग्निंप्रतिष्ठाप्यान्वादध्यात्

आज्यभागान्तेस्थाप्यदेवतांसहस्त्रमष्टोत्तरशतंवासमिदाज्यचरुतिलद्रव्यैर्ब्रह्मादिमण्डलदेवताः

प्रत्येकंदशदशतिलाज्याहुतिभिःशेषेणेत्यादि तूष्णीनिर्वापप्रोक्षणे आज्यभागान्ते

तडागनदीतीरगोष्ठचत्वरपर्वतगजाश्वर्‍हदवल्मीकस्म्गमेतिदशमृद्भिरष्टवारंदेवंसंस्नाप्यपञ्चगव्यैः

क्रमेणस्नापयित्वादूर्वासिद्धार्थपल्लवोपेतैरष्टकलशैरापोहिष्ठादिमन्त्रैरभिषिच्याग्न्युत्तारणंकुर्यात्

सर्वतोभद्रपीठेदेवमुपवेश्य नाम्नावस्त्रगन्धधूपादिदत्त्वाऽष्टदिक्षुपल्लवादियुतोदकुम्भानष्टौदीपांश्चसंस्थाप्यप्राग्वन्नेत्रोन्मीलनम्

चित्रान्नेनबलिंदत्त्वापुरुषसूक्तेनस्तुत्वोक्तद्रव्यचतुष्ट्यंस्थाप्यदेवमन्त्रेणहुत्वा एकैकद्रव्यहोमान्तेदेवंस्पृशेत्

आज्यहोमेकुम्भेसंपातान्क्षिपेत् मण्डलदेवताभ्योहुत्वाहोमशेष्म्समाप्यपूर्णाहुतिंकुर्यात् ॥

ततःपूर्वोक्तरित्यासूक्तन्यासावाहनप्राणप्रतिष्ठान्तंकृत्वा

इहैवैधीतितृचंपुरुषसूक्तंचजप्त्वामूलमन्नादिनावाहनादिपञ्चामृतस्नानान्तेसंपातोदकैरिमाआपः

शिवतमाइत्यादिनाभिषेकः वस्त्रादिनैवेद्यानंतप्राग्वत् ताम्बूलफलदक्षिणानीराजननमस्कारप्रदक्षिणादिविधाय

पुष्पाञ्जलिंदत्त्वासाचार्यः कर्तदेवंनत्वाक्षमाप्याचार्यदक्षिणान्तेऽष्टकुम्भोदकैर्यजमानाभिषेकः विष्णुंस्मृत्वाकर्मेश्वरेऽर्पयेदितिसंक्षेपः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP