संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथपञ्चसूत्रीनिर्णयः

धर्मसिंधु - अथपञ्चसूत्रीनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपञ्चसूत्रीनिर्णयः लिङ्गोच्चतालिङ्गविस्तारोलिङ्गस्थौल्यंपीठविस्तारःप्रनालिकामानंचेतिपञ्चसूत्राणि

तत्रलिङ्गमस्तकविस्तारंलिङ्गोच्चतातुल्यंकृत्वातद्विगुणसूत्रवेष्टनार्हलिङ्गस्थौल्यंकृत्वालिङ्गात्सर्वतोलिङ्गसमविस्तारंपीठवर्तुलंकुर्यात्

पीठोच्चतालिङ्गोच्चद्विगुणा पीठाद्बहिःपीठोत्तरभागेलिङ्गसमदीर्घामूलेदैर्घ्यसमविस्ताराअग्रेतदर्धविस्ताराप्रनालिका

लिङ्गोच्चत्वत्रिगुणापीथोच्चतेतिकेचित् अथपीठमध्यभागे लिङ्गातद्विगुणस्थूलंपीठोच्चतातृतीयांशेनकण्ठंकुर्यात्

कण्ठस्योर्ध्वाधोभागयोःसमंवप्रद्वयंकृत्वापीठोपरिलिङ्गविस्तारषष्ठांशेनमेखलांकृत्वातदन्तःसंलग्नंतत्समंखातंकुर्यात्

प्रनालिकायामपिविस्तारतृतीयांशेनखातःपीठवन्मेखलाचकार्येति ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP