संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथकर्माङ्गदेवताः

धर्मसिंधु - अथकर्माङ्गदेवताः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकर्माङ्गदेवताः विवाहस्याग्निर्देवता तेनविवाहाङ्गभूतस्वस्तिवाचनाद्यन्तेकर्माङ्गदेवताग्निःप्रीयतामितिवदेत्

औपासनेऽग्निसुर्यप्रजापतयःस्थालीपाकेऽग्निः गर्भाधानेब्रह्मा पुंसवनेप्रजापतिः सीमन्तेधाता जातकर्मणि मृत्युः

नामकर्मनिष्क्रमणान्नप्राशनेषुसविता चौलेकेशिनः उपनयनेइन्द्रश्रद्धामेधा अन्तेसुश्रवाः पुनरुपनयनेऽग्निः

समावर्तनस्येन्द्रः उपाकर्मणिव्रतेषुचसविता वास्तुहोमेवास्तोष्पतिरन्तेप्रजापतिः

आग्रयणेआग्रयणदेवताःसर्पबलेःसर्पाः तडागादीनावरुणः ग्रहयज्ञेआदित्यादिनवग्रहाः

कूष्माण्डहोमेचान्द्रायणेअग्न्याधानेचाग्न्यादयः अग्निष्टोमस्याग्निः अन्येष्विष्टकर्मसुप्रजापतिरिति ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP