संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली

श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


॥ श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली ॥

श्री काल्यै नमः ।
श्री कराल्यै नमः ।
श्री कल्याण्यै नमः ।
श्री कलावत्यै नमः ।
श्री कमलायै नमः ।
श्री कलिदर्पघ्न्यै नमः ।
श्री कपर्दिशकृपान्वितायै नमः ।
श्री कालिकायै नमः ।
श्री कालमात्रे नमः ।
श्री कालानलसमद्युतये नमः ॥१०॥
श्री कपर्दिन्यै नमः ।
श्री करालास्यायै नमः ।
श्री करुणाऽमृतसागरायै नमः ।
श्री कृपामय्यै नमः ।
श्री कृपाधारायै नमः ।
श्री कृपापारायै नमः ।
श्री कृपागमायै नमः ।
श्री कृशानवे नमः ।
श्री कपिलायै नमः ।
श्री कृष्णायै नमः ॥२०॥
श्री कृष्णानन्दविवर्द्धिन्यै नमः ।
श्री कालरात्र्यै नमः ।
श्री कामरूपायै नमः ।
श्री कामशापविमोचन्यै नमः ।
श्री कादम्बिन्यै नमः ।
श्री कलाधारायै नमः ।
श्री कलिकल्मषनाशिन्यै नमः ।
श्री कुमारीपूजनप्रीतायै नमः ।
श्री कुमारीपूजकालयायै नमः ।
श्री कुमारीभोजनानन्दायै नमः ॥३०॥
श्री कुमारीरूपधारिण्यै नमः ।
श्री कदम्बवनसञ्चारायै नमः ।
श्री कदम्बवनवासिन्यै नमः ।
श्री कदम्बपुष्पसन्तोषायै नमः ।
श्री कदम्बपुष्पमालिन्यै नमः ।
श्री किशोर्यै नमः ।
श्री कलकण्ठायै नमः ।
श्री कलनादनिनादिन्यै नमः ।
श्री कादम्बरीपानरतायै नमः ।
श्री कादम्बरीप्रियायै नमः ॥४०॥
श्री कपालपात्रनिरतायै नमः ।
श्री कङ्कालमाल्यधारिण्यै नमः ।
श्री कमलासनसन्तुष्टायै नमः ।
श्री कमलासनवासिन्यै नमः ।
श्री कमलालयमध्यस्थायै नमः ।
श्री कमलामोदमोदिन्यै नमः ।
श्री कलहंसगत्यै नमः ।
श्री कलैव्यनाशिन्यै नमः ।
श्री कामरूपिण्यै नमः ।
श्री कामरूपकृतावासायै नमः ॥५०॥
श्री कामपीठविलासिन्यै नमः ।
श्री कमनीयायै नमः ।
श्री कल्पलतायै नमः ।
श्री कमनीयविभूषणायै नमः ।
श्री कमनीयगुणाराध्यायै नमः ।
श्री कोमलाङ्ग्यै नमः ।
श्री कृशोदर्यै नमः ।
श्री करणामृतसन्तोषायै नमः ।
श्री कारणानन्दसिद्धिदायै नमः ।
श्री कारणानन्दजापेष्टायै नमः ॥६०॥
श्री कारणार्चनहर्षितायै नमः ।
श्री कारणार्णवसम्मग्नायै नमः ।
श्री कारणव्रतपालिन्यै नमः ।
श्री कस्तूरीसौरभामोदायै नमः ।
श्री कस्तूरीतिलकोज्ज्वलायै नमः ।
श्री कस्तूरीपूजनरतायै नमः ।
श्री कस्तूरीपूजकप्रियायै नमः ।
श्री कस्तूरीदाहजनन्यै नमः ।
श्री कस्तूरीमृगतोषिण्यै नमः ।
श्री कस्तूरीभोजनप्रीतायै नमः ॥७०॥
श्री कर्पूरामोदमोदितायै नमः ।
श्री कर्पूरचन्दनोक्षितायै नमः ।
श्री कर्पूरमालाऽऽभरणायै नमः ।
श्री कर्पूरकारणाह्लादायै नमः ।
श्री कर्पूरामृतपायिन्यै नमः ।
श्री कर्पूरसागरस्नातायै नमः ।
श्री कर्पूरसागरालयायै नमः ।
श्री कूर्चबीजजपप्रीतायै नमः ।
श्री कूर्चजापपरायणायै नमः ।
श्री कुलीनायै नमः ॥८०॥
श्री कौलिकाराध्यायै नमः ।
श्री कौलिकप्रियकारिण्यै नमः ।
श्री कुलाचारायै नमः ।
श्री कौतुकिन्यै नमः ।
श्री कुलमार्गप्रदर्शिन्यै नमः ।
श्री काशीश्वर्यै नमः ।
श्री कष्टहर्त्र्यै नमः ।
श्री काशीशवरदायिन्यै नमः ।
श्री काशीश्वरीकृतामोदायै नमः ।
श्री काशीश्वरमनोरमायै नमः ॥९०॥
श्री कलमञ्जीरचरणायै नमः ।
श्री क्वणत्काञ्चीविभूषणायै नमः ।
श्री काञ्चनाद्रिकृताधारायै नमः ।
श्री काञ्चनाञ्चलकौमुद्यै नमः ।
श्री कामबीजजपानन्दायै नमः ।
श्री कामबिजस्वरूपिण्यै नमः ।
श्री कुमतिघ्न्यै नमः ।
श्री कुलीनार्तिनाशिन्यै नमः ।
श्री कुलकामिन्यै नमः ।
श्री क्रींह्रींश्री मन्त्रवर्णेनकालकण्टकघातिन्यै नमः ॥१००॥

N/A

References : N/A
Last Updated : March 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP