संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
चामुण्डेश्वरी अष्टोत्तरशतनामावलिः

चामुण्डेश्वरी अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


अथ श्री चामुण्डाम्बाष्टोत्तरशत नामावलिः ॥
ॐ श्री चामुण्डायै नमः ॥
ॐ श्री महामायायै नमः ॥
ॐ श्रीमत्सिंहासनेश्वर्यै नमः ॥
ॐ श्रीविद्यावेद्यमहिमायै नमः
ॐ श्रीचक्रपुरवासिन्यै नमः ॥
ॐ श्रीकण्ठदयितायै नमः ॥
ॐ गौर्यै नमः ॥
ॐ गिरिजायै नमः ॥
ॐ भुवनेश्वर्यै नमः ॥
ॐ महाकाल्यै नमः ॥ १०
ॐ महाल्क्ष्म्यै नमः ॥
ॐ माहावाण्यै नमः ॥
ॐ मनोन्मण्यै नमः ॥
ॐ सहस्रशीर्ष संयुक्तायै नमः ॥
ॐ सहस्रकरमण्डितायै नमः ॥
ॐ कौसुंभवसनोपेतायै नमः ॥
ॐ रत्नकञ्चुकधारिण्यै नमः ॥
ॐ गणेशस्कन्दजनन्यै नमः ॥
ॐ जपाकुसुम भासुरायै नमः ॥
ॐ उमायै नमः ॥ २०
ॐ कात्यायिन्यै नमः ॥
ॐ दुर्गायै नमः ॥
ॐ मन्त्रिण्यै नमः ॥
ॐ दण्डिन्यै नमः ॥
ॐ जयायै नमः ॥
ॐ कराङ्गुलिनखोत्पन्न नारायण दशाकृतये नमः ॥
ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः ॥
ॐ इन्द्राक्ष्यै नमः ॥
ॐ बगलायै नमः ॥
ॐ बालायै नमः ॥ ३०
ॐ चक्रेश्यै नमः ॥
ॐ विजयाऽम्बिकायै नमः ॥
ॐ पञ्चप्रेतासनारूढायै नमः ॥
ॐ हरिद्राकुङ्कुमप्रियायै नमः ॥
ॐ महाबलाऽद्रिनिलयायै नमः ॥
ॐ महिषासुरमर्दिन्यै नमः ॥
ॐ मधुकैटभसंहर्त्र्यै नमः
ॐ मधुरापुरनायिकायै नमः ॥
ॐ कामेश्वर्यै नमः ॥
ॐ योगनिद्रायै नमः ॥ ४०
ॐ भवान्यै नमः ॥
ॐ चण्डिकायै नमः ॥
ॐ सत्यै नमः ॥
ॐ चक्रराजरथारूढायै नमः ॥
ॐ सृष्टिस्थित्यन्तकारिण्यै नमः ॥
ॐ अन्नपूर्णायै नमः ॥
ॐ ज्वलःजिह्वायै नमः ॥
ॐ कालरात्रिस्वरूपिण्यै नमः ॥
ॐ निशुंभ शुंभदमन्यै नमः ॥
ॐ रक्तबीजनिषूदिन्यै नमः ॥ ५०
ॐ ब्राह्म्यादिमातृकारूपायै नमः ॥
ॐ शुभायै नमः ॥
ॐ षट्चक्रदेवतायै नमः ॥
ॐ मूलप्रकृतिरूपायै नमः ॥
ॐ आर्यायै नमः ॥
ॐ पार्वत्यै नमः ॥
ॐ परमेश्वर्यै नमः ॥
ॐ बिन्दुपीठकृतावासायै नमः ॥
ॐ चन्द्रमण्डलमध्यकायै नमः ॥
ॐ चिदग्निकुण्डसंभूतायै नमः ॥ ६०
ॐ विन्ध्याचलनिवासिन्यै नमः ॥
ॐ हयग्रीवागस्त्य पूज्यायै नमः ॥ var पूजितायै
ॐ सूर्यचन्द्राग्निलोचनायै नमः ॥
ॐ जालन्धरसुपीठस्थायै नमः ॥
ॐ शिवायै नमः ॥
ॐ दाक्षायण्यै नमः ॥
ॐ ईश्वर्यै नमः ॥
ॐ नवावरणसंपूज्यायै नमः ॥ ७०
ॐ नवाक्षरमनुस्तुतायै नमः ॥
ॐ नवलावण्यरूपाड्यायै नमः ॥
ॐ द्वात्रिंशत्ज्वलतायुधायै नमः ॥
ॐ कामेशबद्धमाङ्गल्यायै नमः ॥
ॐ चन्द्ररेखा विभूषितायै नमः ॥
ॐ चराचरजगद्रूपायै नमः ॥
ॐ नित्यक्लिन्नायै नमः ॥
ॐ अपराजितायै नमः ॥
ॐ ओड्यान्नपीठनिलयायै नमः ॥
ॐ ललितायै नमः ॥
ॐ विष्णुसोदर्यै नमः ॥
ॐ दंष्ट्राकरालवदनायै नमः ॥ ८०
ॐ वज्रेश्यै नमः ॥
ॐ वह्निवासिन्यै नमः ॥
ॐ सर्वमङ्गलरूपाड्यायै नमः ॥
ॐ सच्चिदानन्द विग्रहायै नमः ॥
ॐ अष्टादशसुपीठस्थायै नमः ॥
ॐ भेरुण्डायै नमः ॥
ॐ भैरव्यै नमः ॥
ॐ परायै नमः ॥
ॐ रुण्डमालालसत्कण्ठायै नमः ॥
ॐ भण्डासुरविमर्धिन्यै नमः ॥ ९०
ॐ पुण्ड्रेक्षुकाण्ड कोदण्डायै नमः ॥
ॐ पुष्पबाण लसत्करायै नमः ॥
ॐ शिवदूत्यै नमः ॥
ॐ वेदमात्रे नमः ॥
ॐ शाङ्कर्यै नमः ॥
ॐ सिंहवाहिन्यै नमः ॥
ॐ चतुः षष्ट्यूपचाराड्यायै नमः ॥
ॐ योगिनीगणसेवितायै नमः ॥
ॐ वनदुर्गायै नमः ॥
ॐ भद्रकाल्यै नमः ॥ १००
ॐ कदम्बवनवासिन्यै नमः ॥
ॐ चण्डमुण्ड शिरःछेत्र्यै नमः ॥
ॐ महाराज्ञ्यै नमः ॥
ॐ सुधामय्यै नमः ॥
ॐ श्रीचक्रवरताटङ्कायै नमः ॥
ॐ श्रीशैलभ्रमराम्बिकायै नमः ॥
ॐ श्रीराजराजवरदायै नमः ॥
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ॥१०८
इति श्री चामुण्डाम्बाष्टोत्तरशत नामावलिः संपूर्णं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP