संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
वेदव्यासाष्टोत्तरशत नामावलिः

वेदव्यासाष्टोत्तरशत नामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ॥
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
ॐ वासुदेवाय नमः ॥
ॐ जगन्नाथाय नमः ॥
ॐ पाराशर्याय नमः ॥
ॐ तपोधनाय नमः ॥
ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ॥
ॐ पुराणपुरुषोत्तमाय नमः ॥
ॐ वेदाधाराय नमः ॥
ॐ वेदगम्याय नमः ॥
ॐ मूलवेदविभाजकाय नमः ॥
ॐ दिव्ययोगासनारूढाय नमः ॥ १०
ॐ योगपट्टलसत्कटये नमः ॥
ॐ श्रीमते नमः ॥
ॐ कोटिमन्मथसुन्दराय नमः ॥
ॐ पुराणार्षये नमः ॥
ॐ पुण्यर्षये नमः ॥
ॐ प्रद्युम्नाय नमः ॥
ॐ वरदायकाय नमः ॥
ॐ अनन्तवीर्याय नमः ॥
ॐ अनन्तश्रिये नमः ॥
ॐ अनन्ताङ्गशयाय नमः ॥ २०
ॐ विभवे नमः ॥
ॐ अनन्तादित्यसङ्काशाय नमः ॥
ॐ अनन्तशीर्षाय नमः ॥
ॐ स्वभावयुजे नमः ॥
ॐ अनिरुद्धाय नमः ॥
ॐ लोकभर्त्रे नमः ॥
ॐ लोकातीताय नमः ॥
ॐ सतां गुरवे नमः ॥
ॐ विश्वयोनये नमः ॥
ॐ विश्वरूपाय नमः ॥ ३०
ॐ विश्वचेष्टाप्रदायकाय नमः ॥
ॐ प्रभवे नमः ॥
ॐ सङ्कर्षणाय नमः ॥
ॐ सुरानन्दाय नमः ॥
ॐ कमलापतये नमः ॥
ॐ अच्युताय नमः ॥
ॐ नारायणाय नमः ॥
ॐ हरये नमः ॥
ॐ कृष्णाय नमः ॥
ॐ केशवाय नमः ॥ ४०
ॐ केशिसूदनाय नमः ॥
ॐ महाधनाय नमः ॥
ॐ परानन्दाय नमः ॥
ॐ गोविन्दाय नमः ॥
ॐ भक्तवत्सलाय नमः ॥
ॐ वरैणचर्मदीप्ताङ्गाय नमः ॥
ॐ इन्द्रनीलसमद्युतये नमः ॥
ॐ हृषीकेशाय नमः ॥
ॐ महाबाहवे नमः ॥
ॐ प्राग्वंशाय नमः ॥ ५०
ॐ अमितविक्रमाय नमः ॥
ॐ पद्मनाभाय नमः ॥
ॐ पद्मगर्भाय नमः ॥
ॐ सर्वसिद्धिप्रदायकाय नमः ॥
ॐ वामनाय नमः ॥
ॐ भामतये नमः ॥
ॐ त्वष्ट्रे नमः ॥
ॐ तर्काभीतिकरद्वयाय नमः ॥
ॐ महावराहाय नमः ॥
ॐ देवेशाय नमः ॥ ६०
ॐ भ्राजिष्णवे नमः ॥
ॐ अनघाय नमः ॥
ॐ अग्रजाय नमः ॥
ॐ स्वयम्भुवे नमः ॥
ॐ शर्वपूर्वेड्याय नमः ॥ ढ्य्? ?
ॐ दिव्ययज्ञोपवीतधृते नमः ॥
ॐ ईश्वराय नमः ॥
ॐ परमात्मने नमः ॥
ॐ जटाजूटविभूषिताय नमः ॥
ॐ वनमालिने नमः ॥ ७०
ॐ मेखलाङ्गाय नमः ॥
ॐ अनाद्यज्ञानभञ्जनाय नमः ॥
ॐ कम्बुग्रीवाय नमः ॥
ॐ वृत्तबाहवे नमः ॥
ॐ पद्मपत्रायतेक्षणाय नमः ॥
ॐ नारसिंहवपुषे नमः ॥
ॐ श्रीमते नमः ॥
ॐ अजाय नमः ॥
ॐ अनन्ताधिकाय नमः ॥
ॐ प्रभवे नमः ॥ ८०
ॐ महोदधिशयाय नमः ॥
ॐ विष्णवे नमः ॥
ॐ विश्वव्यापिने नमः ॥
ॐ जनार्दनाय नमः ॥
ॐ परार्धाय नमः ॥
ॐ प्राणदाय नमः ॥
ॐ सौम्याय नमः ॥
ॐ वासिष्ठान्वयसम्भवाय नमः ॥
ॐ जगत्स्रष्ट्रे नमः ॥
ॐ जगत्त्रात्रे नमः ॥ ९०
ॐ विश्वसंहारकारकाय नमः ॥
ॐ अधोक्षजाय नमः ॥
ॐ अव्ययाय नमः ॥
ॐ साक्षिणे नमः ॥
ॐ योगीश्वराय नमः ॥
ॐ उरुविक्रमाय नमः ॥
ॐ वेदव्यासाय नमः ॥
ॐ महाबोधाय नमः ॥
ॐ मायातीताय नमः ॥
ॐ जगन्मयाय नमः ॥ १००
ॐ वसुजानन्दनाय नमः ॥
ॐ भर्त्रे नमः ॥
ॐ मुकुन्दाय नमः ॥
ॐ मुनिसेविताय नमः ॥
ॐ द्वैपायनाय नमः ॥
ॐ देवगुरवे नमः ॥
ॐ भगवते नमः ॥
ॐ बादरायणाय नमः ॥ १०८
                ॐ तत्सत् ॥
॥इति श्री वेदव्यासाचार्याणां नामावलिः समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP