संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
राजगोपालाष्टोत्तरशत नामावलिः

राजगोपालाष्टोत्तरशत नामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ श्री कृष्णाय नमः ॥
ॐ श्री राजगोपालाय नमः ॥
ॐ श्रीकान्ताय नमः ॥
ॐ देवकीसुताय नमः ॥
ॐ चंपकेश्वराय नमः ॥
ॐ श्रीमते नमः ॥
ॐ गोविन्दाय नमः ॥
ॐ गरुडध्वजाय नमः ॥
ॐ वासुदेवाय नमः ॥
ॐ अरविन्दाक्षाय नमः ॥ १०॥
ॐ चंपकारण्यनायकाय नमः ॥
ॐ रुक्मिणीवल्लभाय नमः ॥
ॐ विष्णवे नमः ॥
ॐ गोभिलामिष्टदायकाय नमः ॥
ॐ केशवाय नमः ॥
ॐ केशिसंहारिणे नमः ॥
ॐ काळिन्दीरमणाय नमः ॥
ॐ हरये नमः ॥
ॐ स्वायंभुवविमानस्थाय नमः ॥
ॐ सदागोप्रलयार्चिताय नमः ॥ २०॥
ॐ दक्षिणद्वारकानाथाय नमः ॥
ॐ हरिद्रातटिनीतीरविलासिने नमः ॥
ॐ विश्ववन्दिताय नमः ॥
ॐ नन्दसूनवे नमः ॥
ॐ यदुश्रेष्ठाय नमः ॥
ॐ नारदस्तुतवैभवाय नमः ॥
ॐ राजशेखरराजेन्द्र-कृतघ्नविमोचकाय नमः ॥
ॐ राधापयोधरासक्ताय नमः ॥
ॐ राजशेखरपूजिताय नमः ॥ ३०॥
ॐ  माधवाय नमः ॥
ॐ मधुरानाथाय नमः ॥
ॐ महामायाय नमः ॥
ॐ अघनाशनाय नमः ॥
ॐ नारायणाय नमः ॥
ॐ हृषीकेशाय नमः ॥
ॐ श्रीधराय नमः ॥
ॐ गोपिकासुताय नमः ॥
ॐ दामोदराय नमः ॥
ॐ जगन्नाथाय नमः ॥ ४०॥
ॐ भगवते नमः ॥
ॐ पुरुषोत्तमाय नमः ॥
ॐ उरुगाय नमः ॥
ॐ त्रिलोकेशाय नमः ॥
ॐ वामनाय नमः ॥
ॐ मधुसूदनाय नमः ॥
ॐ त्रिभङ्गिमधुराकाराय नमः ॥
ॐ परमात्मने नमः ॥
ॐ त्रिविक्रमाय नमः ॥
ॐ लावण्यधाम्ने नमः ॥ ५०॥
ॐ नित्यश्रिये नमः ॥
ॐ सत्यभामाप्रियंकराय नमः ॥
ॐ वेत्रराजितहस्ताग्राय नमः ॥
ॐ वेणुनादविनोदवते नमः ॥
ॐ सत्यभामांसविन्यस्त-वामपाणिसरोरुहाय नमः ॥
ॐ मन्दस्मितमुखांभोजाय नमः ॥
ॐ मंगलालयविग्रहाय नमः ॥
ॐ श्रीचंपकमहीपालाय नमः ॥
ॐ विजयप्रियसारथाये नमः ॥
ॐ यशोदानन्दजनकाय नमः ॥ ६०॥
ॐ दधिभाण्डप्रभेधनाय नमः ॥
ॐ दधिबिन्दुलसत्गात्राय नमः ॥
ॐ नवनीतापहारकाय नमः ॥
ॐ उलूकलनिबद्धांगाय नमः ॥
ॐ मुकुन्दाय नमः ॥
ॐ मुक्तिदायकाय नमः ॥
ॐ आश्चर्यमूर्तये नमः ॥
ॐ आर्तिघ्नाय नमः ॥
ॐ नन्दगोपविमोचकाय नमः ॥
ॐ भक्तप्रियाय नमः ॥ ७०॥
ॐ भक्तवत्सलाय नमः ॥
ॐ भृगुसेव्यांग्रिपंकजाय नमः ॥
ॐ वत्सदानवसंहर्त्रे नमः ॥
ॐ वत्सलाय नमः ॥
ॐ वत्सपालकाय नमः ॥
ॐ गोवर्धनाचलधराय नमः ॥
ॐ गोपालाय नमः ॥
ॐ गोकुलेश्वराय नमः ॥
ॐ आभीरकामिनीकान्ताय नमः ॥
ॐ बालाय नमः ॥ ८०॥
ॐ शकटभेदनाय नमः ॥
ॐ वेत्रधारिणे नमः ॥
ॐ वृन्दाध्यक्षाय नमः ॥
ॐ वसुदेवपुरीश्वराय नमः ॥
ॐ बर्हावतंसरुचिराय नमः ॥
ॐ वृन्दावनरतोत्सुकाय नमः ॥
ॐ त्रिणताग्रमहारत्न-गोपदण्डलसत्कराय नमः ॥
ॐ हारभासततिश्लाघ्याय नमः ॥
ॐ चांपेयकुसुमप्रियाय नमः ॥
ॐ कमलार्चितपादाब्जाय नमः ॥ ९०॥
ॐ कमलासनवन्दिताय नमः ॥
ॐ रक्ताब्जनायिकानाथाय नमः ॥
ॐ रासक्रीडारतोत्सुकाय नमः ॥
ॐ हरिद्रासिन्धुसलिलक्रीडासक्तवधूविटाय नमः ॥
ॐ वेणुवाद्यैकरसिकाय नमः ॥
ॐ देवाय नमः ॥
ॐ वैणविकोत्तमाय नमः ॥
ॐ गानोद्भूतोष्टचेष्टाय नमः ॥
ॐ सिद्धनारीपरिष्कृताय नमः ॥
ॐ प्रणयस्कन्धनिक्षिप्त-भुजमालाविराजिताय नमः ॥ १००॥
ॐ संप्राप्तदिव्यस्त्रीभावाय नमः ॥
ॐ मुक्तसंगवरप्रदाय नमः ॥
ॐ पीतांबराय नमः ॥
ॐ घनश्यामाय नमः ॥
ॐ वनमालिने नमः ॥
ॐ जनार्दनाय नमः ॥
ॐ चंपकारण्यनिलयाय नमः ॥
ॐ दक्षिणद्वारकेश्वराय नमः ॥
ॐ श्री रुक्मिणीसत्यभामासमेत श्री राजगोपालपरब्रह्मणे नमः ॥ १०९
॥श्री राजगोपालाष्टोत्तरशत नामावलिः संपूर्णा ॥
              
॥हरिः ॐ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP