संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री सुदर्शनाष्टोत्तर शतनामावलिः

श्री सुदर्शनाष्टोत्तर शतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


    ॥श्रीः ॥
ॐ श्री सुदर्शनाय नमः ॥
ॐ चक्रराजाय नमः ॥
ॐ तेजोव्यूहाय नमः ॥
ॐ महाद्युतये नमः ॥
ॐ सहस्र-बाहवे नमः ॥ ५॥
ॐ दीप्ताङ्गाय नमः ॥
ॐ अरुणाक्षाय नमः ॥
ॐ प्रतापवते नमः ॥
ॐ अनेकादित्य-संकाशाय नमः ॥
ॐ प्रोद्यज्ज्वालाभिरञ्जिताय नमः ॥ १०॥
ॐ सौदामिनी-सहस्राभाय नमः ॥
ॐ मणिकुण्डल-शोभिताय नमः ॥
ॐ पञ्चभूतमनो-रूपाय नमः ॥
ॐ षट्कोणान्तर-संस्थिताय नमः ॥
ॐ हरान्तःकरणोद्भूतरोष-
भीषण विग्रहाय नमः ॥ १५॥
ॐ हरिपाणिलसत्पद्मविहार-
मनोहराय नमः ॥
ॐ श्राकाररूपाय नमः ॥
ॐ सर्वज्ञाय नमः ॥
ॐ सर्वलोकार्चितप्रभवे नमः ॥
ॐ चतुर्दशसहस्राराय नमः ॥ २०॥
ॐ चतुर्वेदमयाय नमः ॥
ॐ अनलाय नमः ॥
ॐ भक्तचान्द्रमस-ज्योतिषे नमः ॥
ॐ भवरोग-विनाशकाय नमः ॥
ॐ रेफात्मकाय नमः ॥ २५॥
ॐ मकाराय नमः ॥
ॐ रक्षोसृग्रूषिताङ्गाय नमः ॥
ॐ सर्वदैत्यग्रीवानाल-विभेदन-
      महागजाय नमः ॥
ॐ भीम-दंष्ट्राय नमः ॥
ॐ उज्ज्वलाकाराय नमः ॥ ३०॥
ॐ भीमकर्मणे नमः ॥
ॐ त्रिलोचनाय नमः ॥
ॐ नीलवर्त्मने नमः ॥
ॐ नित्यसुखाय नमः ॥
ॐ निर्मलश्रियै नमः ॥ ३५॥
ॐ निरञ्जनाय नमः ॥
ॐ रक्तमाल्यांबरधराय नमः ॥
ॐ रक्तचन्दन-रूषिताय नमः ॥
ॐ रजोगुणाकृतये नमः ॥
ॐ शूराय नमः ॥ ४०॥
ॐ रक्षःकुल-यमोपमाय नमः ॥
ॐ नित्य-क्षेमकराय नमः ॥
ॐ प्राज्ञाय नमः ॥
ॐ पाषण्डजन-खण्डनाय नमः ॥
ॐ नारायणाज्ञानुवर्तिने नमः ॥ ४५॥
ॐ नैगमान्तः-प्रकाशकाय नमः ॥
ॐ बलिनन्दनदोर्दण्डखण्डनाय नमः ॥
ॐ विजयाकृतये नमः ॥
ॐ मित्रभाविने नमः ॥
ॐ सर्वमयाय नमः ॥ ५०॥
ॐ तमो-विध्वंसकाय नमः ॥
ॐ रजस्सत्त्वतमोद्वर्तिने नमः ॥
ॐ त्रिगुणात्मने नमः ॥
ॐ त्रिलोकधृते नमः ॥
ॐ हरिमायगुणोपेताय नमः ॥ ५५॥
ॐ अव्ययाय नमः ॥
ॐ अक्षस्वरूपभाजे नमः ॥
ॐ परमात्मने नमः ॥
ॐ परं ज्योतिषे नमः ॥
ॐ पञ्चकृत्य-परायणाय नमः ॥ ६०॥
ॐ ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-
      प्रभामयाय नमः ॥
ॐ सदसत्-परमाय नमः ॥
ॐ पूर्णाय नमः ॥
ॐ वाङ्मयाय नमः ॥
ॐ वरदाय नमः ॥ ६५॥
ॐ अच्युताय नमः ॥
ॐ जीवाय नमः ॥
ॐ गुरवे नमः ॥
ॐ हंसरूपाय नमः ॥
ॐ पञ्चाशत्पीठ-रूपकाय नमः ॥ ७०॥
ॐ मातृकामण्डलाध्यक्षाय नमः ॥
ॐ मधु-ध्वंसिने नमः ॥
ॐ मनोमयाय नमः ॥
ॐ बुद्धिरूपाय नमः ॥
ॐ चित्तसाक्षिणे नमः ॥ ७५॥
ॐ साराय नमः ॥
ॐ हंसाक्षरद्वयाय नमः ॥
ॐ मन्त्र-यन्त्र-प्रभावज्ञाय नमः ॥
ॐ मन्त्र-यन्त्रमयाय नमः ॥
ॐ विभवे नमः ॥ ८०॥
ॐ स्रष्ट्रे नमः ॥
ॐ क्रियास्पदाय नमः ॥
ॐ शुद्धाय नमः ॥
ॐ आधाराय नमः ॥
ॐ चक्र-रूपकाय नमः ॥ ८५॥
ॐ निरायुधाय नमः ॥
ॐ असंरम्भाय नमः ॥
ॐ सर्वायुध-समन्विताय नमः ॥
ॐ ओंकार-रूपिणे नमः ॥
ॐ पूर्णात्मने नमः ॥ ९०॥
ॐ आंकारस्साध्य-बन्धनाय नमः ॥
ॐ ऐंकाराय नमः ॥
ॐ वाक्प्रदाय नमः ॥
ॐ वाग्मिने नमः ॥
ॐ श्रींकारैश्वर्य-वर्धनाय नमः ॥ ९५॥
ॐ क्लींकार-मोहनाकाराय नमः ॥
ॐ हुंफट्क्षोभणाकृतये नमः ॥
ॐ इन्द्रार्चित-मनोवेगाय नमः ॥
ॐ धरणीभार-नाशकाय नमः ॥
ॐ वीराराध्याय नमः ॥ १००॥
ॐ विश्वरूपाय नमः ॥
ॐ वैष्णवाय नमः ॥
ॐ विष्णु-रूपकाय नमः ॥
ॐ सत्यव्रताय नमः ॥
ॐ सत्यपराय नमः ॥ १०५॥
ॐ सत्यधर्मानुषङ्गकाय नमः ॥
ॐ नारायणकृपाव्यूहतेजश्चक्राय नमः ॥
ॐ सुदर्शनाय नमः ॥ १०८॥
श्रीविजयलक्ष्मी-समेत श्रीसुदर्शन-परब्रह्मणे नमः ॥
॥श्री सुदर्शनाष्टोत्तरशतनामावलिः सम्पूर्णा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP