संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
शिवकैलासाष्टोत्तरशतनामावलिः

शिवकैलासाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः ॥
ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः ॥
ॐ वामभागकलत्रार्धशरीराय नमोनमः ॥
ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः ॥
ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः ॥ ५॥
ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः ॥
ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः ॥
ॐ चारुशीतांशुशकलशेखराय नमोनमः ॥
ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय  नमोनमः ॥
ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः ॥ १०
ॐ वासुकीतक्षकलसत्कुण्डलाय नमोनमः ॥
ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः ॥
ॐ समुद्रोद्भूतगरलकंधराय नमोनमः ॥
ॐ कुरंगविलसत्पाणिकमलाय नमोनमः ॥
ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः ॥ १५॥
ॐ वराभयप्रदकरयुगलाय नमोनमः ॥
ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः ॥
ॐ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमोनमः ॥
ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः ॥
ॐ मंदारमल्लिकादामभूषिताय नमोनमः ॥ २०
ॐ महामातंगसत्कृत्तिवसनाय नमोनमः ॥
ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः ॥
ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः ॥
ॐ सिंजानमणिमंजीरचरणाय नमोनमः ॥
ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः ॥ २५॥
ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः ॥
ॐ गुहमत्तेभवदनजनकाय नमोनमः ॥
ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः ॥
ॐ कमलाभारतींद्राणीसेविताय नमोनमः ॥
ॐ महापंचाक्षरीमन्त्रस्वरूपाय नमोनमः ॥ ३०
ॐ सहस्रकोटितपनसंकाशाय नमोनमः ॥
ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः ॥
ॐ कैलासतुल्यवृषभवाहनाय नमोनमः ॥
ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः ॥
ॐ निजपादा।म्बुजासक्तसुलभाय नमोनमः ॥ ३५॥
ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः ॥
ॐ संसारमयदुःखौघभेषजाय नमोनमः ॥
ॐ चराचरस्थूलसूक्ष्मकल्पकाय नमोनमः ॥
ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय  नमोनमः ॥
ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः ॥ ४०
ॐ सुधाकरजगच्छक्षूरथांगाय नमोनमः ॥
ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः ॥
ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः ॥
ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः ॥
ॐ चामीकरमहाशैलकार्मुकाय नमोनमः ॥ ४५॥
ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः ॥
ॐ निजाक्षिजाग्निसन्दग्ध त्रिपुराय नमोनमः ॥
ॐ जलंधरासुरशिरच्छेदनाय नमोनमः ॥
ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः ॥
ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः ॥ ५०
ॐ कृतान्तकमहादर्पनाशनाय नमोनमः ॥
ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः ॥
ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः ॥
ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः ॥
ॐ शिक्षितांधकदैतेयविक्रमाय नमोनमः ॥ ५५॥
ॐ स्वद्रोहिदक्षसवनविघाताय नमोनमः ॥
ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः ॥
ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः ॥
ॐ सनकादिसमायुक्तदक्षिणामूर्तये नमोनमः ॥
ॐ घोरापस्मारदनुजमर्दनाय नमोनमः ॥ ६०
ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः ॥
ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः ॥
ॐ उपमन्युमहामोहभंजनाय नमोनमः ॥
ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः ॥
ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः ॥ ६५॥
ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः ॥
ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः ॥
ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः ॥
ॐ कोलाहलमहोदारशमनाय नमोनमः ॥
ॐ नारसिंहमहाकोपशरभाय नमोनमः ॥ ७०
ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः ॥
ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः ॥
ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः ॥
ॐ महाताण्डवचातुर्यपंडिताय नमोनमः ॥
ॐ विमलप्रणवाकारमध्यगाय नमोनमः ॥ ७५॥
ॐ महापातकतूलौघपावनाय नमोनमः ॥
ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः ॥
ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः ॥
ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः ॥
ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः ॥ ८०
ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः ॥
ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः ॥
ॐ अशेषदेवताराध्यपादुकाय नमोनमः ॥
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ॥
ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः ॥ ८५॥
ॐ वसुन्धरमहाभारसूदनाय नमोनमः ॥
ॐ देवकीसुतकौन्तेयवरदाय नमोनमः ॥
ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः ॥
ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः ॥
ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः ॥ ९०
ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः ॥
ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः ॥
ॐ अक्षराक्षरकूटस्थपरमाय नमोनमः ॥
ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः ॥
ॐ सहस्रारमहापद्ममण्डिताय नमोनमः ॥ ९५॥
ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः ॥
ॐ अकारादिक्षकारान्तवर्णस्थाय नमोनमः ॥
ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः ॥
ॐ कैवल्यपरमानन्दनियोगाय नमोनमः ॥
ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः ॥ १००
ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः ॥
ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः ॥
ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः ॥
ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः ॥
ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः ॥
ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः ॥
ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः ॥
ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः ॥
ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः ॥
ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः ॥ ११०
ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः ॥
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ॥ ११२
॥श्री महाकैलासाष्टोत्तरशतनामावलिः संपूर्णा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP