संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री धर्मशास्ताष्टोत्तरशतनामावलिः

श्री धर्मशास्ताष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ध्यानम् ॥
कल्हारोज्वल नीलकुन्तलभरं कालाम्बुद श्यामलं
कर्पूराकलिताभिराम वपुषं कान्तेन्दुबिम्बाननम् ॥
श्री दण्डाङ्कुश-पाश-शूल विलसत्पाणिं मदान्त-
द्विपारूढं शत्रुविमर्दनं हृदि महा शास्तारं आद्यं भजे ॥
ॐ महाशास्त्रे नमः ॥
ॐ महादेवाय नमः ॥
ॐ महादेवसुताय नमः ॥
ॐ अव्याय नमः ॥
ॐ लोककर्त्रे नमः ॥
ॐ लोकभर्त्रे नमः ॥
ॐ लोकहर्त्रे नमः ॥
ॐ परात्पराय नमः ॥
ॐ त्रिलोकरक्षकाय नमः ॥
ॐ धन्विने नमः ॥
ॐ तपस्विने नमः ॥
ॐ भूतसैनिकाय नमः ॥
ॐ मन्त्रवेदिने नमः ॥
ॐ महावेदिने नमः ॥
ॐ मारुताय नमः ॥
ॐ जगदीश्वराय नमः ॥
ॐ लोकाध्यक्षाय नमः ॥
ॐ अग्रण्ये नमः ॥
ॐ श्रीमते नमः ॥
ॐ अप्रमेयपराक्रमाय नमः ॥ २०
ॐ सिम्हारूढाय नमः ॥
ॐ गजारूढाय नमः ॥
ॐ हयारूढाय नमः ॥
ॐ महेश्वराय नमः ॥
ॐ नानाशस्त्रधराय नमः ॥
ॐ अनर्घाय नमः ॥
ॐ नानाविद्या विशारदाय नमः ॥
ॐ नानारूपधराय नमः ॥
ॐ वीराय नमः ॥
ॐ नानाप्राणिनिवेषिताय नमः ॥ ३०
ॐ भूतेशाय नमः ॥
ॐ भूतिदाय नमः ॥
ॐ भृत्याय नमः ॥
ॐ भुजङ्गाभरणोज्वलाय नमः ॥
ॐ इक्षुधन्विने नमः ॥
ॐ पुष्पबाणाय नमः ॥
ॐ महारूपाय नमः ॥
ॐ महाप्रभवे नमः ॥
ॐ मायादेवीसुताय नमः ॥
ॐ मान्याय नमः ॥ ४०
ॐ महनीयाय नमः ॥
ॐ महागुणाय नमः ॥
ॐ महाशैवाय नमः ॥
ॐ महारुद्राय नमः ॥
ॐ वैष्णवाय नमः ॥
ॐ विष्णुपूजकाय नमः ॥
ॐ विघ्नेशाय नमः ॥
ॐ वीरभद्रेशाय नमः ॥
ॐ भैरवाय नमः ॥
ॐ षण्मुखप्रियाय नमः ॥ ५०
ॐ मेरुशृङ्गसमासीनाय नमः ॥
ॐ मुनिसङ्घनिषेविताय नमः ॥
ॐ देवाय नमः ॥
ॐ भद्राय नमः ॥
ॐ जगन्नाथाय नमः ॥
ॐ गणनाथाय नामः ॥
ॐ गणेश्वराय नमः  ॥
ॐ महायोगिने नमः ॥
ॐ महामायिने नमः ॥
ॐ महाज्ञानिने नमः ॥ ६०
ॐ महास्थिराय नमः ॥
ॐ देवशास्त्रे नमः ॥
ॐ भूतशास्त्रे नमः ॥
ॐ भीमहासपराक्रमाय नमः ॥
ॐ नागहाराय नमः ॥
ॐ नागकेशाय नमः ॥
ॐ व्योमकेशाय नमः ॥
ॐ सनातनाय नमः ॥
ॐ सगुणाय नमः ॥
ॐ निर्गुणाय नमः ॥ ७०
ॐ नित्याय नमः ॥
ॐ नित्यतृप्ताय नमः ॥
ॐ निराश्रयाय नमः ॥
ॐ लोकाश्रयाय नमः ॥
ॐ गणाधीशाय नमः ॥
ॐ चतुःषष्टिकलामयाय नमः  ॥
ॐ ऋग्यजुःसामाथर्वात्मने नमः ॥
ॐ मल्लकासुरभञ्जनाय नमः ॥
ॐ त्रिमूर्तये नमः ॥
ॐ दैत्यमथनाय नमः ॥ ८०
ॐ प्रकृतये नमः ॥
ॐ पुरुषोत्तमाय नमः ॥
ॐ कालज्ञानिने नमः ॥
ॐ महाज्ञानिने नमः ॥
ॐ कामदाय नमः ॥
ॐ कमलेक्षणाय नमः  ॥
ॐ कल्पवृक्षाय नमः ॥
ॐ महावृक्षाय नमः ॥
ॐ विद्यावृक्षाय नमः ॥
ॐ विभूतिदाय नमः ॥ ९०
ॐ संसारतापविच्छेत्रे नमः ॥
ॐ पशुलोकभयङ्कराय नमः ॥
ॐ रोगहन्त्रे नमः ॥
ॐ प्राणदात्रे नमः ॥
ॐ परगर्वविभञ्जनाय नमः ॥
ॐ सर्वशास्त्रार्थ तत्वज्ञाय नमः ॥
ॐ नीतिमते नमः ॥
ॐ पापभञ्जनाय नमः  ॥
ॐ पुष्कलापूर्णासंयुक्ताय नमः ॥
ॐ परमात्मने नमः ॥ १००
ॐ सताङ्गतये नमः ॥
ॐ अनन्तादित्यसङ्काशाय नमः ॥
ॐ सुब्रह्मण्यानुजाय नमः ॥
ॐ बलिने नमः ॥
ॐ भक्तानुकम्पिने नमः ॥
ॐ देवेशाय नमः ॥
ॐ भगवते नमः ॥
ॐ भक्तवत्सलाय नमः  ॥१०८
इति श्री धर्मशास्ताष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP