संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
सीताष्टोत्तरशतनामावलिः

सीताष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ जनकनन्दिन्यै नमः ॥
ॐ लोकजनन्यै नमः ॥
ॐ जयवृद्धिदायै नमः ॥
ॐ जयोद्वाहप्रियायै नमः ॥
ॐ रामायै नमः ॥
ॐ लक्ष्म्यै नमः ॥
ॐ जनककन्यकायै नमः ॥
ॐ राजीवसर्वस्वहारिपादद्वयाञ्चितायै नमः ॥
ॐ राजत्कनकमाणिक्यतुलाकोटिविराजितायै नमः ॥
ॐ मणिहेमविचित्रोद्यत्रुस्करोत्भासिभूषणायै नमः ॥ १०॥
ॐ नानारत्नजितामित्रकाञ्चिशोभिनितम्बिन्यै नमः ॥
ॐ देवदानवगन्धर्वयक्षराक्षससेवितायै नमः ॥
ॐ सकृत्प्रपन्नजनतासंरक्षणकृतत्वरायै नमः ॥
ॐ एककालोदितानेकचन्द्रभास्करभासुरायै नमः ॥
ॐ द्वितीयतटिदुल्लासिदिव्यपीताम्बरायै नमः ॥
ॐ त्रिवर्गादिफलाभीष्टदायिकारुण्यवीक्षणायै नमः ॥
ॐ चतुर्वर्गप्रदानोद्यत्करपङ्जशोभितायै नमः ॥
ॐ पञ्चयज्ञपरानेकयोगिमानसराजितायै नमः ॥
ॐ षाड्गुण्यपूर्णविभवायै नमः ॥
ॐ सप्ततत्वादिदेवतायै नमः ॥ २०॥
ॐ अष्टमीचन्द्ररेखाभचित्रकोत्भासिनासिकायै नमः ॥
ॐ नवावरणपूजितायै नमः ॥
ॐ रामानन्दकरायै नमः ॥
ॐ रामनाथायै नमः ॥
ॐ राघवनन्दितायै नमः ॥
ॐ रामावेशितभावायै नमः ॥
ॐ रामायत्तात्मवैभवायै नमः ॥
ॐ रामोत्तमायै नमः ॥
ॐ राजमुख्यै नमः ॥
ॐ रञ्जितामोदकुन्तलायै नमः ॥ ३०॥
ॐ दिव्यसाकेतनिलयायै नमः ॥
ॐ दिव्यवादित्रसेवितायै नमः ॥
ॐ रामानुवृत्तिमुदितायै नमः ॥
ॐ चित्रकूटकृतालयायै नमः ॥
ॐ अनुसूयाकृताकल्पायै नमः ॥
ॐ अनल्पस्वान्तसंश्रितायै नमः ॥
ॐ विचित्रमाल्याभरणायै नमः ॥
ॐ विराथमथनोद्यतायै नमः ॥
ॐ श्रितपञ्चवटीतीरायै नमः ॥
ॐ खद्योतनकुलानन्दायै नमः ॥ ४०॥
ॐ खरादिवधनन्दितायै नमः ॥
ॐ मायामारीचमथनायै नमः ॥
ॐ मायामानुषविग्रहायै नमः ॥
ॐ छलत्याजितसौमित्र्यै नमः ॥
ॐ छविनिर्जितपङ्कजायै नमः ॥
ॐ तृणीकृतदशग्रीवायै नमः ॥
ॐ त्राणायोद्यतमानसायै नमः ॥
ॐ हनुमद्दर्शनप्रीतायै नमः ॥
ॐ हास्यलीलाविशारदायै नमः ॥
ॐ मुद्रादर्शनसन्तुष्टायै नमः ॥ ५०॥
ॐ मुद्रामुद्रितजीवितायै नमः ॥
ॐ अशोकवनिकावासायै नमः ॥
ॐ निश्शोकीकृतनिर्जरायै नमः ॥
ॐ लङ्कादाहकसङ्कल्पायै नमः ॥
ॐ लङ्कावलयरोधिन्यै नमः ॥
ॐ शुद्धीकृतासिन्तुष्टायै नमः ॥
ॐ शुमाल्याम्बरावृतायै नमः ॥
ॐ सन्तुष्टपतिसंस्तुतायै नमः ॥
ॐ सन्तुष्टहृदयालयायै नमः ॥
ॐ श्वशुरस्तानुपूज्यायै नमः ॥ ६०॥
ॐ कमलासनवन्दितायै नमः ॥
ॐ अणिमाद्यष्टसंसिद्ध(ऐ नमः ॥
ॐ कृपावाप्तविभीषणायै नमः ॥
ॐ दिव्यपुष्पकसंरूढायै नमः ॥
ॐ दिविषद्गणवन्दितायै नमः ॥
ॐ जपाकुसुमसङ्काशायै नमः ॥
ॐ दिव्यक्षौमाम्बरावृतायै नमः ॥
ॐ दिव्यसिंहासनारूढायै नमः ॥
ॐ दिव्याकल्पविभूषणायै नमः ॥
ॐ राज्याभिषिक्तदयितायै नमः ॥ ७०॥
ॐ दिव्यायोध्याधिदेवतायै नमः ॥
ॐ दिव्यगन्धविलिप्ताङ्ग्यै नमः ॥
ॐ दिव्यावयवसुन्दर्यै नमः ॥
ॐ हय्यङ्गवीनहृदयायै नमः ॥
ॐ हर्यक्षगणपूजितायै नमः ॥
ॐ घनसारसुगन्धाढ(आयै नमः ॥
ॐ घनकुञ्चितमूर्धजायै नमः ॥
ॐ चन्द्रिकास्मितसम्पूर्णायै नमः ॥
ॐ चारुचामीकराम्बरायै नमः ॥
ॐ योगिन्यै नमः ॥ ८०॥
ॐ मोहिन्यै नमः ॥
ॐ स्तम्भिन्यै नमः ॥
ॐ अखिलाण्डेश्वर्यै नमः ॥
ॐ शुभायै नमः ॥
ॐ गौर्यै नमः ॥
ॐ नारायण्यै नमः ॥
ॐ प्रीत्यै नमः ॥
ॐ स्वाहायै नमः ॥
ॐ स्वधायै नमः ॥
ॐ शिवायै नमः ॥ ९०॥
ॐ आश्रितानन्दजनन्यै नमः ॥
ॐ भारत्यै नमः ॥
ॐ वाराह्यैः ॥
ॐ वैष्णव्यै नमः ॥
ॐ ब्राह्म्यैः ॥
ॐ सिद्धवन्दितायै नमः ॥
ॐ षढाधारनिवासिन्यै नमः ॥
ॐ कलकोकिलसल्लापायै नमः ॥
ॐ कलहंसकनूपुरायै नमः ॥
ॐ क्षान्तिशान्त्यादिगुणशालिन्यै नमः ॥ १००॥
ॐ कन्दर्पजनन्यै नमः ॥
ॐ सर्वलोकसमारध्यायै नमः ॥
ॐ सौगन्धसुमनप्रियायै नमः ॥
ॐ श्यामलायै नमः ॥
ॐ सर्वजनमङ्गलदेवतायै नमः ॥
ॐ वसुधापुत्र्यै नमः ॥
ॐ मातङ्ग्यै नमः ॥
ॐ सीतायै नमः ॥
ॐ हेमाञ्जनायिकायै नमः ॥
ॐ सीतादेवीमहालक्ष्म्यै नमः ॥ ११०॥
ॐ सकलसांराज्यलक्ष्म्यै नमः ॥
ॐ भक्तभीष्टफलप्रदायै नमः ॥
ॐ ॥ष्टा।ष्टफलप्रदायै नमः ॥ ११३॥
। इति सीताष्टोत्तरशतनामावलिः सम्पूर्णा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP