संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
वेङ्कटेशाष्टोत्तरशतनामावलिः

वेङ्कटेशाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ ओंकारपरमर्थाय नमः ॥
ॐ नरनारायणात्मकाय नमः ॥
ॐ मोक्षलक्ष्मीप्राणकान्ताय नमः ॥
ॐ वेंकटाचलनायकाय नमः ॥
ॐ करुणापूर्णहृदयाय नमः ॥
ॐ टेङ्कारजपसुप्रीताय नमः ॥
ॐ शास्त्रप्रमाणगम्याय नमः ॥
ॐ यमाद्यष्टाङ्गगोचराय नमः ॥
ॐ भक्तलोकैकवरदाय नमः ॥
ॐ वरेण्याय नमः ॥१०॥
ॐ भयनाशनाय नमः ॥
ॐ यजमानस्वरूपाय नमः ॥
ॐ हस्तन्यस्तसुदर्शनाय नमः ॥
ॐ रमावतारमंगेशाय नमः ॥
ॐ णाकारजपसुप्रीताय नमः ॥
ॐ यज्ञेशाय नमः ॥
ॐ गतिदात्रे नमः ॥
ॐ जगतीवल्लभाय नमः ॥
ॐ वराय नमः ॥
ॐ रक्षस्सन्दोहसंहर्त्रे नमः ॥२०॥
ॐ वर्चस्विने नमः ॥
ॐ रघुपुङ्गवाय नमः ॥
ॐ धानधर्मपराय नमः ॥
ॐ याजिने नमः ॥
ॐ घनश्यामलविग्रहाय नमः ॥
ॐ हरादिसर्वदेवेड्याय नमः ॥
ॐ रामाय नमः ॥
ॐ यदुकुलाग्रणये नमः ॥
ॐ श्रीनिवासाय नमः ॥
ॐ महात्मने नमः ॥३०॥
ॐ तेजस्विने नमः ॥
ॐ तत्त्वसन्निधये नमः ॥
ॐ त्वमर्थलक्ष्यरूपाय नमः ॥
ॐ रूपवते नमः ॥
ॐ पावनाय नमः ॥
ॐ यशसे नमः ॥
ॐ सर्वेशाय नमः ॥
ॐ कमलाकान्ताय नमः ॥
ॐ लक्ष्मीसल्लापसंमुखाय नमः ॥
ॐ चतुर्मुखप्रतिष्ठात्रे नमः ॥४०॥
ॐ राजराजवरप्रदाय नमः ॥
ॐ चतुर्वेदशिरोरत्नाय नमः ॥
ॐ रमणाय नमः ॥
ॐ नित्यवैभवाय नमः ॥
ॐ दासवर्गपरित्रात्रे नमः ॥
ॐ नारदादिमुनिस्तुताय नमः ॥
ॐ यादवाचलवासिने नमः ॥
ॐ खिद्यद्भक्तार्तिभञ्जनाय नमः ॥
ॐ लक्ष्मीप्रसादकाय नमः ॥
ॐ विष्णवे नमः ॥५०॥
ॐ देवेशाय नमः ॥
ॐ रम्यविग्रहाय नमः ॥
ॐ माधवाय नमः ॥
ॐ लोकनाथाय नमः ॥
ॐ लालिताखिलसेवकाय नमः ॥
ॐ यक्षगन्धर्ववरदाय नमः ॥
ॐ कुमाराय नमः ॥
ॐ मातृकार्चिताय नमः ॥
ॐ रटद्बालकपोषिणे नमः ॥
ॐ शेषशैलकृतस्थलाय नमः ॥६०॥
ॐ षाड्गुण्यपरिपूर्णाय नमः ॥
ॐ द्वैतदोषनिवारणाय नमः ॥
ॐ तिर्यग्जन्त्वर्चितांघ्र्ये नमः ॥
ॐ नेत्रानन्दकरोत्सवाय नमः ॥
ॐ द्वादशोत्तमलीलाय नमः ॥
ॐ दरिद्रजनरक्षकाय नमः ॥
ॐ शत्रुकृत्यादिभीतिघ्नाय नमः ॥
ॐ भुजङ्गशयनप्रियाय नमः ॥
ॐ जाग्रद्रहस्यावासाय नमः ॥
ॐ शिष्टपरिपालकाय नमः ॥७०॥
ॐ वरेण्याय नमः ॥
ॐ पूर्णबोधाय नमः ॥
ॐ जन्मसंसारभेषजाय नमः ॥
ॐ कार्तिकेयवपुर्धारिणे नमः ॥
ॐ यतिशेखरभाविताय नमः ॥
ॐ नरकादिभयध्वंसिने नमः ॥
ॐ रथोत्सवकलाधराय नमः ॥
ॐ लोकार्चामुख्यमूर्तये नमः ॥
ॐ केशवाद्यवतारवते नमः ॥८०॥
ॐ शास्त्रश्रुतानन्तलीलाय नमः ॥
ॐ यमशिक्षानिबर्हणाय नमः ॥
ॐ मानसंरक्षणपराय नमः ॥
ॐ इरिणांकुरधान्यदाय नमः ॥
ॐ नेत्रहीनाक्षिदायिने नमः ॥
ॐ मतिहीनमतिप्रदाय नमः ॥
ॐ हिरण्यदानग्राहिणे नमः ॥
ॐ मोहजालनिकृन्तनाय नमः ॥
ॐ दधिलाजाक्षतार्च्याय नमः ॥
ॐ यातुधानविनाशनाय नमः ॥९०॥
ॐ यजुर्वेदशिखागम्याय नमः ॥
ॐ वेङ्कटाय नमः ॥
ॐ दक्षिणास्थिताय नमः ॥
ॐ सारपुष्करिणीतीरे रात्रौ
देवगणार्चिताय नमः ॥
ॐ यत्नवत्फलसन्धात्रे नमः ॥
ॐ श्रीजापधनवृद्धिकृते नमः ॥
ॐ क्लींकारजपकाम्यार्थ-
 प्रदानसदयान्तराय  नमः ॥
ॐ स्व सर्वसिद्धिसन्धात्रे नमः ॥
ॐ नमस्कर्तुरभीष्टदाय नमः ॥
ॐ मोहितखिललोकाय नमः ॥१००॥
ॐ नानारूपव्यवस्थिताय नमः ॥
ॐ राजीवलोचनाय नमः ॥
ॐ यज्ञवराहाय नमः ॥
ॐ गणवेङ्कटाय नमः ॥
ॐ तेजोराशीक्षणाय नमः ॥
ॐ स्वामिने नमः ॥
ॐ हार्दाविद्यानिवारणाय नमः ॥
ॐ श्रीवेङ्कटेश्वराय नमः ॥१०८॥
 ॥श्री वेङ्कटेशाष्टोत्तरशतनामावलिः संपूर्णा॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP