संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री गणेशाष्टोत्तरशतनामावलिः

श्री गणेशाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर `नमः‘ लावावा.
ॐ गणेशाय नमः
हेरंबाय
गजाननाय
महोदराय
स्वानुभवप्रकाशिने
वरिष्ठाय
सिद्धिप्रदाय
बुद्धिनाथाय
अनेकविघ्नान्तकाय
वक्रतुण्डाय १०
स्वसंज्ञावासिने
चतुर्भुजाय
कवीशाय
देवान्तकनाशकारिणे
महेशसूनवे
गजदैत्यशत्रवे
वरेण्यसूनवे
विकटाय
त्रिनेत्राय
परेशाय २०
पृथ्वीधराय
एकदन्ताय
प्रमोदाय
मोदाय
नरान्तकारये
षडूर्मिहन्त्रे
गजकर्णाय
डुण्ढये
द्वन्द्वारिसिन्धवे
स्थिरभावकारिणे ३०
विनायकाय
ज्ञानविघातशत्रवे
पराशरस्यात्मजाय
विष्णुपुत्राय
अनादिपूज्याय
आखुगाय
सर्वपूज्याय
वैरिञ्च्याय
लम्बोदराय
धूम्रवर्णाय ४०
मयूरपालाय
मयूरवाहिने
सुरासुरैस्सेवितपादपद्माय
करिणे
महाखुध्वजाय
शूर्पकर्णाय
शिवाय
अजसिंहस्थाय
अनन्तवाहाय
दितौजविघ्नेश्वराय ५०
शेषनाभये
अणोरणीयसे
महतोमहीयसे
रवोर्जाय
योगेशजाय
ज्येष्ठराजाय
निधीशाय
मन्त्रेशाय
शेषपुत्राय
वरप्रदात्रे ६०
अदितेस्सूनवे
परात्पराय
ज्ञानदाय
तारवक्त्राय
गुहाग्रजाय
ब्रह्मपाय
पार्श्वपुत्राय
सिन्धोश्शत्रवे
परशुपाणये
शमीशाय ७०
पुष्पप्रियाय
विघ्नहारिणे
दूर्वाङ्कुरैरर्चिताय
देवदेवाय
धियःप्रदात्रे
शमीप्रियाय
सुसिद्धिदात्रे
सुशान्तिदात्रे
अमेयमायाय
अमितविक्रमाय ८०
द्विधाचतुर्थीप्रियाय
कश्यपाज्जाताय
धनप्रदाय
ज्ञानप्रदाय
प्रकाशाय
चिन्तामणये
चित्तविहारकारिणे
यमस्य शत्रवे
अभिमानशत्रवे
विधेर्जहन्त्रे ९०
कपिलस्य सूनवे
विदेहस्वानन्दाय
अयोगयोगाय
गणस्य शत्रवे
कमलस्य शत्रवे
समस्तभावज्ञाय
अनादिमध्यान्ताय
ब्रह्मचारिणे
विभवे
जगद्रूपाय १००
गणेशाय
भूम्ने
पुष्टानां पतये
आखुगताय
भोक्त्रे
कर्त्रे
पात्रे
संहराय १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP