संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपतिमुद्दिश्याग्निप्रवेशे

धर्मसिंधु - अथपतिमुद्दिश्याग्निप्रवेशे

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथपतिमुद्दिश्याग्निप्रवेशे तत्रसहगमनमेवविप्राणाम्

क्षत्रियादेस्तुसहगमनमनुगमनंचएकचित्यारोहेणदंपत्योःसहैवमन्त्रवद्दाहःसहगमनम्

भर्तुःसमन्त्रकदाहोत्तरंपृथकचितावग्निप्रवेशोनुगमनम् तत्रोभयत्रापितिथ्यैक्येएकदिनेएवतन्त्रेणपाकादि

कृत्वादर्शवत्षट्‌पिण्डषडर्घ्यविप्रभेदयुतंपितृपार्वणमातृपार्वणविशिष्टंश्राद्धंकार्यम्

विश्वेदेवास्तुनभिन्नाभिन्नावातिथिभेदेपिश्राद्धदिनैक्ये एवमेव

तिथिभेदाच्छ्राद्धदिनभेदेतुवार्षिकादिपृथगेवकार्यम् केचित्तुसहगमनेतिथिभेदेपिभर्तुःक्षयाहश्राद्धदिनेएवपत्न्याः

श्राद्ध्नतुदिनान्तर इत्याहुस्तदल्पकालव्यवधानेयोज्यंनतुद्वित्र्यादितिथिव्यवधाने ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP