संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपिण्डोद्वासनान्तेविकिरोदेयः

धर्मसिंधु - अथपिण्डोद्वासनान्तेविकिरोदेयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथपिण्डोद्वासनान्तेविकिरोदेयःउपवीतीदैविकद्विजसन्निधौसदर्भभुवि

असोमपाश्चयेदेवाइतिमन्त्रेणसजलयवमन्नंविकिरेत् प्राचीनावीतीपित्र्याद्विजसन्निधौसदर्भभुवि

येअग्निदग्धायेअनग्निदग्धेतिऋचासतिलमन्नंविकीर्य अग्निदग्धाश्चयेजीवायेप्यदग्धाःकुलेमम ।

भूमौदत्तेनतृप्यन्तुतृप्तायान्तुपरांगतिम् १ इतिकातीयसौत्रमन्त्रेणसतिलजलेनप्लावयेत्

पिण्डवद्विकिरोपिसार्ववर्णिकान्नस्यैव केचिदसोमपाइतिदैवेविकिरंदत्वा

असंस्कृतप्रमीतायेतिपौणरामन्त्रेणपित्रेदत्वायेअग्निदग्धाइत्यृचापृथगुच्छिष्टपिडंकुशोपरिदद्यादित्याहुः ॥

हस्तौप्रक्षाल्य द्विराचम्यान्यपवित्रेधृत्वाहरिस्मरेत् विकिरपृथगेवनिष्कास्यकाकेभ्यउत्सृजेदितिकाशिका

देवद्विजहस्तेशिवाआपःसन्त्वित्यादिभिरपोगन्धपुष्पयवान्दत्वाभूमौतेषुत्यक्तेष्वन्येक्षताआशीरर्थदेयाः

एवंपित्र्यहस्तेष्वपसव्येनापोगन्धपुष्पतिलदानादिकृत्वासव्येनाम्कगोत्रशर्माहमभिवादयामिअस्मद्गोत्रंवर्धतामित्यादि

केचिदत्रपित्र्यहस्तेगन्धतिलादिदानंसव्येनाहुः कातीयास्तुहस्तेऽक्षतदानान्तेअक्षय्योदकंदत्वाअघोराःपितरः

सन्त्वित्युक्त्वाभिवादनंदातारोनोभिवर्धन्तामित्यादिकमाहुः ॥

एवमाशिषोगृहीत्वाक्शतानमूर्धनिधृत्वास्वयंशिष्यादिभिर्वाभोजनपात्राणिचालयित्वाचामेत्

अनुपनीतोनारीचासजातिश्चनचालयेत् सव्येनदैवेपित्र्येचस्वस्तिवाचनम् देवेभ्यः स्वस्तीतिब्रूत

पितृभ्योऽमुकनामगोत्रादिभ्यःस्वस्तीतिब्रूतेति ततःसव्यापसव्याभ्यांतत्तदुच्चारपूर्वकमक्षय्योदकदानम्

ततोन्युब्जपात्रमुत्तानंकृत्वाततःपरंसर्वमुपवीत्येवकुर्यात्

द्विजेभ्यःसकर्पूरताम्बूलादिदत्वापितृपूर्वकंनामगोत्राद्युच्चार्यदक्षिणांदद्यात्

अमुकशर्माहमुकनामगोत्रपित्रादिस्थानोपविष्टायविप्रायरजतदक्षिणांप्रतिपादयामीत्यादि

दैवेसुवर्णम् अशक्तावुभयत्रयज्ञोपवीतंदक्षिणा दक्षिणाःपान्त्वित्युक्त्वास्वधांवाचयिष्येइतिपृष्ट्वाच्यता

मित्युक्तेपितृपितामहेत्यादुच्चार्यस्वधोज्यतामित्युक्त्वाऽस्तुस्वदहेतितैरुक्तेपिण्डतमीपेजलं

निषिच्यस्वधासंपद्यन्तामितिसंपत्तिवाचयेत्

कातीयसूत्रेदातारोनोभिवर्धन्तामित्याशिषोर्थनंस्वधावाचनंन्युब्जपात्रमुत्तानीकरणंदक्षिणादानंचेतिक्रमः ॥

ततोदेवादिप्रीतिवाचयित्वापिंडस्थानेऽक्षतादिक्षिप्त्वासव्येनैववाजेवाजे

इतिमन्त्रेणोत्तिष्ठन्तुपितरोविश्वेदेवैःसहेतियुगपद्दर्भेणपितृपूर्वविप्रान्सपृशन्‌विसृजेत्

आमावाजस्येतिप्रदक्षिणीकृत्य ततोदातारोनोभिवर्धन्तामित्यादिवरयाचनम्

येषाविसर्जनान्तेपिण्डदानंतेशामाचान्तेषु सौमनस्यदक्षिणादिकाक्षय्यस्वधावाचनान्तेदातारोनोभिवर्धन्तामित्यादि

ततः पिण्डदानादीतिक्रमः हिरण्येकेशीयानांपिण्डदानादिप्रयोगोविस्तृतत्वान्नोक्तः विप्रैर्वरेदत्तेस्वादुषंस०

ब्राह्मणासःपितरः० इतिमन्त्रौपठेत विप्राः इहैवस्तं० आयुःप्रजामितिवदेयुः

आशीर्भिर्नन्दितोविप्रान्पादाभ्यङ्गादिनासंतोष्यनत्वाऽद्यमेंसफलजन्म० मन्त्रहीनं०

यस्यस्मृत्येत्यादिविष्णुस्मरणपूर्वकंकर्मार्पयित्वाविप्रान्क्षमापयेत् अष्टौपदान्यनुव्रज्यदक्षिणीकृत्यचागतः ।

दीपंहस्तेननिर्वाप्यपवित्रत्यागपूर्वकम् १ पादशुद्धिर्द्विराचामेदुच्छिष्टोद्वासनंततः ।

बहृचोवैश्वदेवंतुयथाविधिचरेत्ततः २ ततस्तुवैश्वदेवान्तेसभृत्यसुतबान्धवः

भुञ्जीतातिथिसंयुक्तःसर्वपितृनिषेवितम् ३ श्राद्धशेषान्नंशिष्यायज्ञातिभ्यश्चदेयम्

नशूद्राय द्विजभुक्तावशिष्टंतुशुचिभूमौनिखानयेत् ॥

अत्रपर्वादौनिषिद्धमाषद्यपिभोक्तव्यंवैधत्वेननिषेधाप्रवृत्तेरितिकेचित्

अनिषिद्धभोजनेनापिश्राद्धशेषभोजनविधिसिद्धिरित्यन्ये श्राद्धशेषभोजनाकरणेदोषः

श्राद्धदिनेउपवासनिषेधाच्छ्राद्धशेषाभावेपाकान्तरेणभोजनम् एकादश्यादाववघ्राणम्

यत्रतूपवासोनावश्यकस्तत्रैकभक्तम् श्राद्धशेषंदिवैवभोक्तव्यंनरात्रौ तेननक्तव्रतेऽवघ्राणमेव

श्राद्धावशिष्टभोक्तारस्तेवैनिरयगामिनः ।

सगोत्राणांसकुल्यानांज्ञातीनांचनदोषकृत् १ ब्रह्मचारियतिविधवानांनित्यंनिषिद्धम्

ज्ञातिगोत्रसंबन्धिभिन्नगृहेश्राद्धशेषभोजनेप्राजापत्यंप्रायश्चित्तम् यतीनावपनंलक्षप्रणवजपश्च

गुरोर्योगिनोवाश्राद्धशेषंगृहिणोनदोषाय नशूद्रंभोजयेत्तरिस्मन्गृहेयत्ने नतद्दिने ।

श्राधशेषंनशूद्रेब्यःप्रदद्यादखिलेष्वपि १

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचिते धर्मसिन्धुसारेपार्वणश्राद्धप्रक्रिया ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP