संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपिण्डनिषेधः

धर्मसिंधु - अथपिण्डनिषेधः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथपिण्डनिषेधः विवाहव्रतचूडासुवर्षमर्धतदर्धकम् ।

संस्कारेषुतथान्येषुवृद्धिमात्रेचमासकम् १ पिण्डदानंमृदास्नानंनकुर्यात्तिलतर्पणम्

श्राद्धाङ्गतर्पणंनित्यतर्पणंचतिलैर्नकार्यमित्यर्थः

महालयेगयायांपित्रोःप्रत्यब्देयस्यकस्यापिमृतस्यसपिण्डीषोडशमासिकान्तेषुप्रेतकृत्येषुकृतमङ्गलोपिपिण्डान्दद्यात्

केचित्भ्रात्रादिवार्षिकेप्याहुः पिण्डयज्ञेचयज्ञेचसपिण्ड्यांदद्युरेवच ।

तथाविकृतावन्वष्टकादौयत्रपुनःपिण्डदानविधिःयत्रवापूर्वेद्युःश्राद्धादौपिण्डपितृयज्ञ

विकृतित्वंतत्रापिनपिण्डदाननिषेधइतिसिन्धुः तेनाष्टकाश्राद्धेपिननिषेधइतिभाति

अयंचमङ्गलोत्तरंपिण्डदानतिलतर्पणनिषेधस्त्रिपुरुषसपिण्डानामितिभाति ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP