संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथक्षयाहश्राद्धेविशेषः

धर्मसिंधु - अथक्षयाहश्राद्धेविशेषः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथक्षयाहश्राद्धेविशेषः तत्रयस्यपित्रादेर्मरणंयन्मासेयत्पक्षेयत्तिथौतद्दिनंतस्यमृता

हस्तत्रपित्रादित्रिदैवत्यंवार्षिकश्राद्धंपुरूरवार्द्रवदेवसहितंकार्यम्

नचात्रसपत्नीकत्वंपित्रादीनाम् नाप्यत्रमातामहादित्रयम्

अत्रतिथिद्वैधेनिर्णयरात्रावपिकार्यत्वंग्रहणदिनेतत्प्राप्तौनिर्णयोमलमासादिनिर्णयोदर्शदिनेतत्प्राप्तौनिर्णयः

शुद्धिश्राद्धनिर्णयश्चश्राद्धकालनिर्णयप्रसङ्गेनपूर्वोक्तोऽनुसंधेयः पारणेमरणेचैवतिथिस्तात्कालिकीमतेतिवचनात्

मरणकालिकतिथेरपराह्नादिव्याप्त्याब्दिकश्राद्धनिर्णयोज्ञेयः पित्रोःप्रथमाब्दिकश्राद्धंविभक्तैर्भ्रातृभिःपृथक्कार्यम्

अविभक्तत्वेज्येष्ठेनैव मातृमृताहेमात्रादित्रिदैवत्यंश्राद्धम् मातापित्रोर्मृताहैक्येपूर्वपितुःश्राद्धकृत्वास्नात्वामातुःश्राद्धंकार्यम्

एवमेकदिनेपित्रोर्मरणेनमातुर्भर्त्रासहदाहकरणेपिज्ञेयम् सहगमनेत्वेकमेवपाकंकृत्वापितृमातृपार्वणद्वययुतंश्राद्धम्

षट्‌पिण्डाअर्घ्याश्च विश्वेदेवास्तुनभिन्नाः सहगमनेसुवासिनीमरणेचविप्रपक्तङौसुवासिनीमधिकांभोजयेत्

सुवासिन्यैकुङ्कुमादिस्त्र्यलंकारानदद्यात् सर्वत्रत्रीणांश्राद्धेवस्त्रयज्ञोपवितगन्धादिकमेवविप्रेभ्योदेयंनकुङ्कुमादि

एवंसापत्नमातुर्मातामहतत्पत्न्योर्मातुलस्यपितृव्यतत्पत्न्योर्भ्रातुःश्वश्रूश्वशुरयोर्गुरोः

पितृष्वसुर्मातृष्वसुर्भार्यायाभर्तुर्भगिन्यादेश्चैतेषममपुत्रत्वेपार्वणविधिनैवप्रतिवार्षिकंश्राद्धंकार्यम्

केचित्पितृमातृमातामहमातामहीव्यरिक्तानांसर्वेषामेकोद्दिष्टविधानेनैवेत्याहुः अत्रदेशाचारानुसारेणव्यवस्था

पित्रादिवार्षिकदिनेपितृव्यादिवार्षिकप्राप्तौस्वयंपित्रादिश्राद्धंकार्य पितृव्यादिश्राद्धंतु

पुत्रशिष्यादिद्वाराकार्यदिनान्तरेवास्वयंकार्यं संन्यासिनोप्याब्दिकादिपुत्रःकुर्यात्सपार्वणम् ।

प्रथमेवर्षेवर्षान्तसपिण्डनपक्षेमृताहात्पूर्वदिनेसपिण्डनमब्दपूर्तिश्राद्धंचकृत्वाप्रेद्युर्वाषिकंकार्यम् ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP